________________
श्रीओघ- है तथा वक्तव्यं, कारणे भोक्तव्यं, तथा 'उच्चरिए'त्ति अतिरिक्त विधिर्वक्तव्यः। अयं भोजनविधिः सुगमः । इदानीं भाष्यकारः दिनि. नियुक्तिः प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽह
५६४ श्लेद्रोणीया 18 मंडलि अहराइणिआ सामायारीय एस जा भणिआ। पुवं तु अहाकडगा मुचंतितओ कमेणियरे॥२८३॥ (भा०)
मपात्रं नि. वृत्तिः ___ मण्डली कथमुपविशति ?, अत आह-यथारत्नाधिकतया सामाचारी चात्र कार्या, एषा 'योक्ता' भणिता, कतमा ?,
५६५भोज
नं नि.५६६ ॥१८६॥ ठाणदिसिपगासणया" इत्येवमादिका साऽत्रापि तथैव द्रष्टव्या । उक्तं मण्डलीद्वारम् , इदानीं भाजनद्वारप्रतिपादमा
| मण्डली याह-पुत्वं तु अहाकडगा' 'पूर्व प्रथम 'यथाकृतानि' प्रतिकर्मरहितानि लब्धानि यानि तानि समुद्देशनार्थ मुच्यते,
भोजनक्रएतदुक्तं भवति-प्रथममप्रतिकर्मा प्रतिग्रहको भ्राम्यते, ततः क्रमेण 'इतरे' अल्पपरिकर्मबहुपरिकर्माणि च मुच्यन्ते ।
|मः भा. PI'भायण'त्ति गयं, इदानीं 'भोयण'त्ति व्याख्यायते- -
२८३:२८५ निद्धमहुंराणि पुत्वं पित्ताईपसमणट्ठया मुंजे । बुद्धिबलवडणट्ठा दुक्खं खु विकिंचिउं निद्धं ॥ २८४ ॥ (भा०) है। प्रथमार्द्ध सुगमं । किमर्थं स्निग्धमधुराणि पूर्व भक्ष्यन्ते ?, यतो बुद्धेर्बलस्य च वर्द्धनं भवति, तथा चाह–“घृतेन वर्द्धते
मेधा"इत्यादि, बलवर्द्धनं च प्रसिद्धमेव, बलेन च वृद्धेन वैयावृत्त्यादि शक्यते कर्तु, दुःखं परिस्थापयितुं स्निग्ध-घृतादि|
भवति यतोऽसंयमो भवतीति ॥ है अह होज निद्धमहुराणि अप्पपरिकम्मसपरिकम्मेहिं । भोत्तूण निद्धमहुरे फुसिअ करे मुंचऽहागडए॥२८५॥ (भा०)।
213॥१८॥ अथ भवेत् स्निग्धानि मधुराणि च द्रव्याणि अल्पपरिकर्मसु बहुपरिकर्मजनितेषु च पात्रकेषु ततः को विधिरित्यत
RECEOCOCOCC