Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
नियुक्तिः
वृत्तिः
श्रीओघ- ||भोक्तव्यं तरिकाच्छेदेनेत्यर्थः, अथवा सिंहभक्षितेन, सिंहो हि किल एकदेशादारभ्य तावद्भुते यावत्सर्व भोजनं निष्ठितं ग्रहणवि
हातच्चैकेन बहुभिर्वा भोक्तव्यं, वर्जयित्वा धूमाङ्गारक, द्वेषरागौ वर्जयित्वेत्यर्थः । इदानीं वदनप्रक्षेपणशोधिं दर्शयन्नाह- धिः भा. 'द्रोणीया असुरसुरं अचवचवं अयमविलंबिअंअपरिसाडि।मणवयणकायगुत्तो जइ अह पक्खिवणसोहिं॥२८॥(भा०) २८६.२८९
संसाररा___ असुरसुरं भुङ्क्ते-सरडसरडं अकरितो 'अचवचवं' वल्कमिव चर्वयन् न चबचबावेइ, तथा 'अद्रुतम्' अत्वरितं, तथा FIGHT ॥१८७॥ 'अविलम्बितम्' अमन्थरं अपरिशाटि मनोवाकायगुप्तो भुञ्जीत, न मनसा विरूपमिति चिन्तयति, वाचा नैवं वक्ति, यदुत| ६७-५७२
को इमं भक्खेइ ? जो अम्हारिसो न होइ, काएण उद्घोसए मुहेण न देइ, एवं त्रिगुप्तस्य भुञ्जानस्य प्रक्षेपणशोधिर्भवति॥ उग्गमउप्पायणासुद्धं, एसणादोसवज्जि। साहारणं अयाणंतो, साहू हवइ असारओ॥५६७ ॥ उग्गमउप्पायणासुद्धं एसणादोसवजिअं । साहारणं वियाणंतो, साहू हवइ ससारओ ॥ ५६८॥ उग्गमउप्पायणासुद्धं, एसणादोसवजिअं । साहारणं अयाणंतो, साहू कुणइ तेणिअं॥५६९॥ उग्गमउप्पायणासुद्धं, एसणादोसवजि। साहारणं वियाणंतो, साहू पावइ निजरं ॥ ५७०॥ अंतंतं भोक्खामित्ति बेसए भुंजए य तह चेव । एस ससारनिविट्ठो ससारओ उहिओ साहू ॥ ५७१ ॥ एमेव य भंगतिअं जोएयत्वं तु सारनाणाई। तेण सहिओ ससारो समुद्दवणिएण दिटुंतो॥५७२॥
1 ॥१८॥ ___ उद्गमशुद्धं उत्पादनाशुद्धं एषणादोषवर्जितं 'साधारणं' सामान्यं गुडादि अजानानः-अतिमात्रं दुष्टेन भावेन आददानः18 योऽसौ पतगृहो भ्रमति तस्मात् साधुः 'असारकः' अप्रधानज्ञानदर्शनचारित्राण्यङ्गीकृत्यासारः स भवति । तथा उद्गमो
-CAREER

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456