Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 93
________________ ६६ ॥ श्रीन्यायसिन्धुः ॥ स्याद्वादतत्त्वमननश्रमपूर्विका नो, दोषांशमात्रघटनाऽपि समस्ति किञ्च । स्याद्वादतत्त्वमननाश्रमपूर्वकास्तु, दोषाः प्रसिद्धिपदवीमपि नैव यान्ति ।।८२९।। एकाश्रितत्वविरहः किमु वो विरोधः, सामान्यतोऽस्ति किमु वा सविशेष एषः । नैयायिकैर्न प्रथमो विरहेण साक - मव्याप्यवृत्तिप्रतियोगिन इष्यते सः ।।८३०।। पक्षोऽन्तिमो यदि तदा ननु देशकाला - वच्छेदकेन घटितोऽभिमतः स ते स्यात् । धर्मादयोऽप्यभिमता मम विज्ञ ! तत्रा - ऽवच्छेदकांशविधयेति न दत्तदोषः ।।८३१।। धर्मादिसङ्कटनमत्र न केवलं नो, नैयायिकस्य च मतेऽनुमतं यतस्तत् । संयोग इष्ट इह तेन गुणत्वसत्त्व - मेयत्वधर्ममुखतो न च देशवृत्तिः ।।८३२ ।। संयोगतो भवति देशगतोऽथ वह्निः, स्याद् व्याप्यवृत्तिरपि यत् समवायतः सः । संसर्गभेदघटनाऽपि विरोधकोटौ, नैयायिकैरनुमतैव विरोधसिद्ध्यै ।।८३३।। काले विशेषणतया ननु द्रव्यतादे - रव्याप्यवृत्तिरपि वाच्यप्रमेयतादे: । यद्व्याप्यवृत्तिरिह तार्किकसम्मतोऽस्ति, तज्जैनतत्त्वसरणौ न विरोधभङ्गः ।।८३४।। वैशेषिकस्य च मतेऽभिमताः पदार्थाः, सप्तैव तेष्वनुमताः प्रतियोगिताद्याः । ते स्वाश्रयान्नहि भवन्ति पृथक्त्ववन्त, एकत्र धर्मिणि तथाऽऽश्रयधर्मभावः ।।८३५।। अव्याप्यवृत्तिरिह किञ्च मतोऽपि भेदो, न्याये शिरोमणिमुखैर्वहुभिस्तु नव्यैः । वाच्यो विरोध इह तैरपि कोऽप्यपूर्वो, भेदस्थलेऽपि स च किं न भवेन्मते नः ।।८३६।। एतेन गीतमितरैरिह यद्विरोध - मात्रस्य नैकमपि लक्षणमस्ति किञ्चित् । किन्तु पृथग् भवति लक्षणमत्र लक्ष्य - भेदात् तथा च न जिनानुमतप्रसिद्धिः ।।८३७।। भेदो यतो न च बुधैरिह देशकाला - वच्छेदकानुसरणेन मतोऽर्थनिष्ठः । स व्याप्यवृत्तिरपि तु प्रथितस्ततश्चा - ऽवच्छेदको न च तदीयविरोधकुक्षौ ।।८३८।। अस्तगतं तदिह तार्किकभूषणैर्हि, नव्यैः शिरोमणिमुखैरपि युक्तिजालैः । स्याद्वादतत्त्वरसलेशभवप्रयत्नै - ाये निरूपितमिदं न च किं यथार्थम् ।।८३९।। किं वा यथा तव मते ननु लक्ष्यभेदात्, तल्लक्षणं पृथगिह व्यवहारहेतुः । तद्वत् कथं नयप्रमाणविभेदतो न, लक्ष्यस्वरूपमपि भिन्नमिहाऽऽर्हतानाम् ।।८४०।। तत्त्वे नयैकवलतो न च लक्षणेऽस्त्व - वच्छेदकस्य घटना प्रमितेः कथं नो । दुर्नीतिमात्रपरिकल्पितमर्थशून्य - मेतत् परन्तु न च तत्त्वदृशां मनोज्ञम् ।।८४१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158