Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 314
________________ 18 -I. $ 18 : Verse 60] कुवलयमालाकथा १ 1सकलाभिः कलाभिश्चिरादुत्कण्ठितचेतोभिर्वधूभिरिव वल्लभः प्रावृषि नदीभिरिवादीनाभिनंदीनः स्वयं 1 स्वीकृतः।' अथ नृपेणोपाध्यायं विधिना संभूष्य प्रोक्तम् । 'वत्स, तवातुच्छदुःसहविरहदहनसमुत्थ3चिन्ताधूमध्यामा यथार्थाभिधाना प्रियङ्गुश्यामा समजनि जननी ते, तत्तां प्रणम ।' एवं समादिष्टः 3 पुत्रः 'देवो यथा समादिशति' इति वदन् भूपतेरुत्संगात्समुत्थाय जननीं तदात्वविलोकनामन्दानन्दबाष्पभरप्लुतलोचनां समीपीभूय सविनयमाननाम । निःशेषमङ्गालोपचारं कृत्वा सुतं शिरसि चुम्बित्वा 6 तेहेन देवगुरूणां सतीनां मातृणां प्रभावेन पितरमनुहरस्व' इति जल्पितवती यावद्देवी तावत्वरित- 6 मागत्य प्रणिपत्य च जनयित्रीं प्रतीहारी प्रोवाच । 'देवि, स्वामी स्वयमद्य वाहकेलिं कर्तेत्यतःप्रेष्यतां कुमारः। ततो मात्रा स विसर्जितः क्षितिपसमीपमुपाजगाम | वसुधाधवेनोक्तम् । 'भो महासाधनिक, गरुडवाहनं तुरङ्गममुपनय महेन्द्रकुमारस्य । तथा यथार्हमुत्तमाँस्तुरगानपरेषां राजपुत्राणां नियोजय । 9 ममापि पवनावर्त तुरङ्गममर्पयेति । अपि च । रत्ननिर्मितपर्याणं सौवर्णमुखयन्त्रणम् । अर्पयोदधिकल्लोलं हयं कुवलयेन्दवे ॥' ५३। 12१६) तावदादेशानन्तरं तेन कुवलयचन्द्रस्य पुरतस्तुरङ्गमः समुपस्थापितः । यश्च कीदृशः।12 वायुरिव गमनकदत्तचित्तः, मनोभाव इव क्षणप्राप्तदूरदेशान्तरः, युवतिखभाव इव चपला, विपणिश्रेणिरिव मानयुतः, पण्याङ्गनाप्रेमप्रकर्ष इवानवस्थितचरणचतुष्कः । तं विलोक्य नृपेणोक्तम् । “कुमार, 10 किंचित्तुरङ्गलक्षणविचक्षणोऽप्यसि ।' कुमारेण विज्ञप्तम्। 'गुरुचरणकमलाराधनेन किंचित्परिज्ञातमस्ति। 15 भणितं भूपेन । 'वाजिनां कति जातयः, किं प्रमाणम् , किं लक्षणमपलक्षणं च' इति । कुमारेणाभ्यधायि । 'नाथ, अवधार्यताम् । यदश्वानामष्टादश जातयः, वोल्लाह-सेराह-कियाहादयः । ते वर्णलान्छनविशेषण 18 भण्यन्ते । अश्वस्योत्कृष्टवयसः प्रमाणम् । नरामुलानि द्वात्रिंशन्मुखं भालं त्रयोदश । अपाङ्गुलं शिरः कर्णौ षडङ्गुलमितौ मतौ ॥ ५४ चतुर्विंशत्यङ्गुलानि हयस्य हृदयं तथा । अशीतिश्च समुच्छ्राये परिधिस्त्रिगुणो भवेत् ॥ ५५ एतत्प्रमाणसंयुक्ता ये भवन्ति तुरङ्गमाः । राज्यवृद्धिं महीपस्य कुर्वन्त्यन्यस्य वाञ्छितम् ॥ ५६ 21 एकः प्रपाणे भाले च द्वौ द्वौ रन्ध्रापरन्ध्रयोः द्वौ द्वौ वक्षसि शीर्षे च ध्रुवावर्ता हये दश ॥ ५७ अत ऊ गुणैयूंनानन्यूनान् वा हयानिह । दुःखातिदुःखदान् प्रोचुरश्वलक्षणदक्षिणाः॥ ५८ 24यावदेतत् कुमारो निवेदयति तावद्भपेन निगदितम् । 'वत्स, पुनः प्रस्तावान्तरे श्रोप्यामः' इति वदन्ना-24 रूढः क्षमापरिवृढः पवनावर्ते तुरङ्गे, कुमारोऽप्युदधिकल्लोले, महेन्द्रो ऽपि गरुडवाहने, अपरा अपि राजपुत्रा अपरेपु तुरङ्गेषु। अपि च । 27 गजैस्तुरङ्रुत्तुङ्गैरनेकैः पदिकैस्तथा। विस्तीर्णमपि संकीर्ण राजद्वारं तदाभवत् ॥ ५९ 27 ____६१७) ततो धृतसितातपत्रश्चलञ्चारुचामरयुगलोपवीज्यमानश्चतुरङ्गचमूचक्रपरिवृतः क्षितिपतिः श्रीपथमवतीर्य च वर्यधैर्यगुणशाली कौतुकायातलोकलोचनप्रमोदमाद्धानः क्षणेन पुरीपरिसरमवाप्य 30सकलमपि बलं दुरतो विधाय वाहकेलिं कर्त प्रवृत्तः। कुमारोऽपि धौरितकादिपश्चगतिक्रमनिरीक्षणाय 30 स्वमश्वं वाहकेलौ मुमोच । यावजयजयारवं जनः करोति तावत्सर्वेषां राजपुत्राणां पश्यतामेव तत्क्षणं बहलतमालदलश्यामलं गगनतलमुदधिकल्लोलः समुत्पपात । ततस्तस्य वाजिनो जवेन दक्षिणां दिशं 33 प्रति धावतो ऽनुधावन्तीव शाखिनः । यदग्रे निकटीभूताः पदार्थास्ते ऽप्यनिकटीभूताः। तत एवं 33 ह्रियमाणेन कुमारेण चिन्तितम् । 'अहो, यदि तावत्तुरगस्ततः कथं नभस्तलमुत्पतितः । अथ यदि देवः को ऽपि ततः कथं तुरङ्गत्वं न मुञ्चति ।' एवं चिन्तयता कुमारेण परीक्षाकृते यमजिह्वाकरालया क्षुरिकया 36 निर्दयं तार्क्ष्यः कुक्षिप्रदेशे हतः। ततः पतच्छोणितनिवहो वाहः शिथिलसर्वाङ्गसंधिर्मू निमीलिताक्ष:38 क्षितौ पतितमात्रः 'कुमारापहारात पापी' इति भणित्वा तत्कालमेव जीवितव्येन तत्यजे। ततस्तं गतासुं निरीक्ष्य कुमारेण चिन्तितम् । 'अहो, विस्मापनीयमेतत । 39 यद्यश्वस्तत्कथं देवमार्गगामी न चैष चेत् । तुरगस्तदयं किं वा प्रहारेण हतो मृतः॥ ६०39 ६१८) अथ तपात्ययसमयसजलजलदगर्जिगम्भीरधीरः कस्यापि शब्दः समभूत् । “भो निर्मलशशिवंशविभूषण कुवलयचन्द्रकुमार, समाकर्णय मम वचनम् । 'गन्तव्यमस्ति तवाद्यापि गव्यूतिमात्र 42 दक्षिणदिग्विभागे, द्रष्टव्यं चादृष्टपूर्वमिव किमपि।" इदं च श्रुत्वा चिन्तितं कुमारेण । 'अहो, कथं 3) PR inter. जननी & समजनि, Pom. ते. 4) B तदास्यविलोक. 6) 0 इति यावदाशीर्वाद दत्ते देवी ताव. 7)0. प्रतिहारी. 13) मनोभव इव. 15) 0g गुरुप्रसादेन किं. 19) Pलाभ for भालं. 23) P दक्षणः, B दक्षणा:- 28) P*पत्रावरच्चार, Bom. चमूचक्र. 30) धारितादि. 35) P inter. न तुरङ्गवं. 36) okh'ताक्षः 'पापी' इति भणन् क्षिती पतितमात्रो मृतः । ततस्तं. 40) ० गम्भीरः कस्यापि. 41) B वंशभूषण, ० गव्यूतमति. न तुरकर. 366.23) " दक्षणा दिक्षणेदते देवी ताव' । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394