Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith

View full book text
Previous | Next

Page 148
________________ श्रीसोमतिलकसूरिविरचितं ___ इति श्रुत्वा प्रमुदितः प्राह-'अतः परं न रटिष्यति / युष्माभिः खनामाग्रे स्थापितोऽस्ति / ' इत्यादिवाक्यैः प्रामणैर्विद्वद्भिः सह प्रीतिरुत्पन्ना / यतः४३१. असारसंसारमहीरुहस्य, सुधोपमं स्वादुफलं तदेकम् / परस्परं मत्सरवर्जितानां, यद्वर्द्धते प्रीतिरियं नराणाम् // 668. एकदा व्याख्यानमध्ये श्रीगुरुभिहीहेति प्रोचे, चन्द्रयशगणिना तु हस्तौ घृष्टौ / मुक्त व्याख्याने तु ' राज्ञा पृष्टम्-'भगवन् ! युवाभ्यां किं कृतम् ?' श्रीगुरुभिरूचे-'राजन् ! देवपत्तने श्रीचन्द्रप्रमप्रासादे दीपेन चन्द्रोदयो लग्नोऽस्माभिदृष्टः / स तु हस्तौ घृष्ट्वा अनेन विध्यापितः / राजा चमत्कृतः, खपुरुषनिर्णयं व्यधात् / अहो ! निरतिशये कालेऽपि श्रीभवतामपूर्वं ज्ञानम् / 669. ततः पूर्वभवमपि मे ज्ञास्यन्तीति तदपृच्छत्-'भगवन्निदमपि ज्ञायते, यदहं पूर्वभवे कीदृशोऽभूवन् / ' श्रीगुरुभिरुक्तम्-'राजन्निरतिशयकालोऽयम् / यतः श्रीवीरनिर्वाणाद् वर्षाणां चतुःषष्ट्या चरमकेवली श्रीजम्बू सिद्धिं गतः / तेन सह द्वादश वस्तूनि त्रुटितानि / 462. . मणपरमोहिपुलाए आहारग-खवगउवसमे कप्पे। संयमतियकेवलसिज्झणा य जंबुम्मि विच्छिन्ना // . सहस्रवर्षेण सर्व पूर्वगतं श्रुतं व्यवच्छिन्नम् / संप्रति त्वल्पं श्रुतम् / तथापि देवतादेशेन विज्ञाय किमपि कथयिष्यते / ततो रात्रौ शुभध्याने स्थिताः / समायातः पूर्वाराधितश्रीसिद्धचक्रसुरः / पृष्टो राज्ञः पूर्वभवम् / तेन" निवेदितं सर्व भवस्वरूपम् / ततः प्रभाते राज्ञः समस्तसभासमक्षं कथितम् , यथा-'राजन् ! पूर्वभवे मेदपाटपरिसरे जयपुरे जयकेशी राजाऽभूत् , तत्पुत्रो जयताकः सप्तव्यसनवान् पित्रा निष्कासितो मेदपाटपरिसरे पर्वतश्रेण्यां पल्लीपतिर्जातः / अन्यदा नरवीरस्य सार्थवाहस्य सार्थः सर्वोऽपि लुण्टितस्तेन / सार्थवाहस्तु मालवदेशं गत्वा तत्र राजानं विज्ञप्य सैन्यमानीय पल्लीमवेष्टयत् / तन्महलं मत्वा जयताको नष्टः / नरवीरेण वणिजाकारण कीटमारिः कृता / तत्पनी सगर्भा हता / भूपतितो बालः शिलायामास्फालितः / ततो मालवकदेशे राज्ञोऽग्रे. खरूपे निरूपिते, राज्ञा हत्याद्वयं स्त्री-बालरूपं लग्नम् , अतोऽयमद्रष्टव्यमुखोऽस्तीति निष्कासितः स्वदेशात् / स च सार्थवाहो नरवीरः पदे पदे लोकैर्निन्धमानः पश्चात्तापपरो वैराग्यात्तापसो भूत्वा तीवं तपस्तत्त्वा मृत्वा जयसिंहदेवो जातः / स च हत्याद्वयादपुत्रः / जयताकोऽपि देशान्तरं गच्छन् रूपसौभाग्यवानाकर्णाकृष्टकोदण्डो मृगयापरः मार्गे श्रीयशोभद्रसूरिभिष्टः / प्रोक्तश्च४६३. क्षत्रियोऽसि नराधीश!प्रतिसंहर सायकम् / आर्त्तत्राणाय वःशस्त्रं न प्रहर्तुमनागसि // भो क्षत्रिय ! एवंविधं पवित्रं क्षात्रगोत्रमवाप्य मा जीवहिंसां कुरु / एतदाकर्ण्य लजितः प्राह-'भगवन् ! 464. बुभुक्षितः किं न करोति पापं, क्षीणा नराः पापपरा भवन्ति / आख्याहि भद्रे ! प्रियदर्शनस्य, न गङ्गदत्तः पुनरेति कूपे॥ . ततः श्रीगुरुवचसा व्यसनानि मुक्तानि / श्राद्धैः शम्बलादिकं दत्तम् / शनैः शनैः प्राप्तप्रतियोधो नवलक्षतिलंगे देशे उलं(रं)गलपुरे ओढरवणिग्गृहे भोजनादिवृत्त्याऽस्थात् / एकदा पर्युषणापर्वणि स श्रीमान् ओढरः. श्रावकः पुत्रपौत्रमित्रादिपरिकरः सप्रधानपूजोपकरणः श्रीजिनगृहमगात् / तत्र विधिना जिनस्य सानं विधाय पूजाबसरे जयताकं प्राह-'गृहाणेदं पुष्पादिकम् , कुरु जिनेन्द्रपूजाम् , गृहाण खजन्मजीवितफलम् / ' ततः स तदाकाचिन्तयत्-'अदृष्टपूर्वोऽयं देवः परमेश्वरः प्रसन्नवदनः नासाग्रन्यस्तदृक् परमयोगमुद्रासीनः निरञ्जनस्वरूपः / वल्कथं परकीयैः पुष्पैः पूज्यते / ततः स्वकीयपञ्चवराटकक्रीतपुष्पैरानन्दाश्रुप्लावितहक् प्रसन्नमनोवाकायः पारमेश्वरी

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242