Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith

View full book text
Previous | Next

Page 152
________________ श्रीसोमतिलकसूरिविरचितं मया ग्राहिताः, सकलार्थिसार्थप्रार्थना सफलीकृता, प्रीणिता सप्तक्षेत्री पवित्रखवित्तेन, आराधितः श्रीधर्मः, तत्किं मम जीवितेन कार्यम् ; केवलं रहः काष्ठानि देहि, येन प्रातर्मामीदृशं दृष्ट्वा लोको श्रीधर्मस्य निन्दा करिष्यति' / मत्री 'अहो ! महत्कष्टम् / पारवश्यमूलं नियोगं धिगि'ति क्षणं विमृश्योवाच-'देव ! पूर्व श्रीगुरूणां स्वरूपं विज्ञाप्यते / ' राज्ञोतमेवमस्तु / तदैव मत्री गतः श्रीगुरूणां पदान्ते / निवेदितं तत्स्वरूपम् / क्षणं स्मरणकरणीयं कृत्वा गुरुभिर्जलमभिमण्यार्पितम् / तदाच्छोटनमात्रेण राजा सविशेषशरीरशोभाभागभूत् / अत्यन्तश्रीगुरुभक्तिभावितश्च प्रातर्महा-' महोत्सवेन श्रीगुरुपादारविन्दं वन्दितुं यावद्याति, तावद्धर्मशालाप्रथमप्रवेशे स्त्रीकरुणखर शु कण्टेश्वरी मत्रयत्रितां च पश्यति / तावता सोवाच-'राजन् ! मोचापय मां सूरिप्रयुक्तमत्रबन्धनान् / तवाज्ञावधिदेशेषु जीवरक्षातलारकत्वं करिष्यामीति' / श्रीगुरुवचसा मोचिता / कवयः सर्वे खंमतिभिः प्रोचुः४७४. श्रीवीरे परमेश्वरे भगवत्याख्याति धर्म स्वयं, प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः। अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षा व्यधात्, यस्यासाद्य वचःसुधां स परमः श्रीहेमचन्द्रो गुरुः // 475. पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् / षड्दर्शनपशुग्रामं चारयन् जैनगोचरे // 476. नाभवद्भविता नैव हेमसूरिसमो गुरुः। श्रीमान् कुमारपालश्च जिनभक्तो महीपतिः // 477. राजालठति पादाग्रे जिह्वाग्रे च सरस्वती शश्वत्स श्रेयसे श्रीमान् हेमसूरिनेव: शिव:" 478. सप्तर्षयोऽपि गगने सततं चरन्तो मोक्तुं क्षमा नहि मृगी मृगयोः सकाशात् / जीयात् पुनश्चिरतरं प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः // प्राणित्राणे व्यसनिनां शान्ति-सुव्रत-नेमिनाम् / हेमाचार्योऽत्र चातुर्ये तुर्यः किं नु स दुयुगे // सर्वेषां कवीनां लक्षं लक्षं ददौ / * 676. अथान्यदा भोजनं कुर्वतो राज्ञा घेवरभुक्तौ किंचिद्विचिन्त्य कृतसकलाहारपरिहारः पवित्रीभूयेति प्रभुं पप्रच्छ'भगवन् ! घेवराः किं भक्ष्या वाऽभक्ष्याः ?' श्रीगुरुभिरुक्तम्-'राजन् ! भक्ष्या अभक्ष्याश्चेति / भणितं पुनः-'भगवन् ! भक्ष्याश्चेदभक्ष्याः कथम् , अभक्ष्याश्चेद्भक्ष्याः कथम् ?' / श्रीगुरुभिरमाणि-'राजन् ! ये क्षत्रियादयः पूर्वं ज्ञातमांसाखादास्तेषामभक्ष्याः, ये तु वणिग्वाह्मणादयोऽज्ञातमांसास्वादास्तेषां भक्ष्याः।' इत्याकर्ण्य प्रमुदितः / 'अहो ! प्रभूणां युक्ता 'कलिकालसर्वज्ञता' मानसिकपरिणामोऽपि येषां प्रत्यक्षः' / ततो राजा दन्तपातनसोद्यतः श्रीगुरुमिनिषिद्धः / कृतघेवरभक्षणनियमः प्रायश्चित्तपदे द्वात्रिंशत् प्रासादानेकस्मिन् पीठबन्धेऽकारयत् / द्वात्रिंशत् प्रकाशान् प्रत्यहं गुणयति प्रत्यूषे / 77. अन्यदा, एकस्मिन् दिने कस्मिन् ग्रामे तैलिकेन रात्रौ यूका हता / कण्टेश्वर्या राज्ञो ज्ञापितः स दण्डितः / तद्रव्येण 'यूकावसतिः' कारिता / पुरा गृहीतेनाखुद्रव्येण 'उन्दिरवसति'श्च / यस्याः करेण पुरा करम्बो भुक्तस्तस्या देवरिया नाम्ना 'करम्बावसतिः' / अथ श्रीस्तंभतीर्थे सामान्ये आलिगवसहिकाप्रासादे यत्र दीक्षाक्षणः प्रभूणां" बभूव, तत्र रत्नबिम्बालङ्कृतो निरुपमो जीर्णोद्धारः कारितः / 678. अन्यदा ब्रह्मकविः कृतकृत्रिमदेवरूपः केनाप्यनुपलक्ष्यमाणः करगृहीतलेखपत्रः सभायां समायातः / कृतप्रणामः पृष्टो राज्ञा-'भो ! कुतः, कस्त्वं समायातः 1 तेनोक्तम्-'देव ! देवेन्द्रेण प्रेषितोऽस्मि, युष्मदन्तिके लेख. समर्पणाय' इत्युक्त्वा लेखं समर्पितवान् / सभायां लेखः प्रस्फोट्य बाचितः / यथा WIN

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242