Book Title: Kumarpal Charitra Sangraha
Author(s): Muktiprabhsuri
Publisher: Singhi Jain Shastra Shikshapith
View full book text
________________ 104 पुरातनाचार्यसंगृहीत .. परं कस्यापि ज्ञानलवदुर्विदग्धस्स खण्डखण्डपाण्डित्यतुण्डकण्डूकरालितस्पेयं प्राकृतनिन्दा / यदुक्तम् - सो होइ सुहावेई उवमुंजतो लवो वि ली। एसा सरस्सई पुण असमग्गा कं न विनडेह // इति श्रुत्वा राजादयः सर्वेऽपि प्राकृतप्रशंसां कुर्वन्तो विशिष्य तदर्थश्रवणप्रवणा षवः। . * एवं श्रीहेमसूरिभिरनेके कुतीर्थिनः प्रवादाः सज्जनसमायां निरुत्तरीकृताः / श्रीसर्वज्ञशासनसैकातपत्र साम्राज्यं कारितम् / राजप्रतिबोधश्च कृतः। .692. अथान्यदा राजा श्रीजिनशासनप्रभावनां कर्तुकामः संघाधिपतिमनोरथमकरोत् / प्रथमं श्रीतीर्थमहिमा श्रीगुरवः प्राहुः- 'राजन् ! त्रिभुवनेऽपि श्रीजिनमयानि तीर्थानि सन्ति / यदुक्तं श्रीभद्रबाहुखामिना चतुर्दशपूर्वघरेण श्रीआचाराङ्गनिर्युक्तौ जं साभिसेयनिक्खमणचरणनाणुप्पया य निवाणे। दियलोयभवणमंदरनंदीसरभोमनगरेसु॥ 514. अहावयमुर्जिते गयग्गपए य धम्मचके य / पासरहावत्तनगं चमरुप्पायं च वंदामि // परं राजन् ! संप्रतिकाले प्रत्यासन्नं महाप्रभावंच श्रीशत्रुञ्जयतीर्थम् / यदुक्तं श्रीअतिमुक्तमुनिना नारदस पुरः जं लहइ अन्नतित्थे उग्गेण तवेण यंभचेरेण / तं लहइ तित्थपुन्नं सित्तुज्जगिरिमि निवसंतो॥ केवलनाणुप्पत्ती निषाणं आसि जत्थ साङ्कणं / पुंडरियं वंदित्ता सचे ते वंदिया तित्था // अद्यावय-संमेए पावा चंपा य उजिलनगे य। वंदित्ता पुन्नफलं सयगुणियं तं पि पुंडरिए / 518. पूआकरणे पुन्नं एगगुणं सयगुणं च पडिमाए। जिणभवणेण सहस्सं गंतगुणं पालणे होइ // नवि तं सुवन्नभूमी भूमणदाणेण अन्नतित्थेसु / जं पावइ पुग्नफलं पूआन्हवणेण सित्तुजे // जं नाम किंचि तित्थं सग्गे पायालि तिरियलोगंमि। तं सबमेव दिदं पुंडरिए वंदीए संते॥ - श्रीविद्याप्राभृते तु श्रीशत्रुञ्जयस्यैकविंशतिनामानि प्रोक्तानि / विमलगिरिः 1. मुक्तिनिलयः 2. श्रीशत्रुक्षयः 3. सिद्धिक्षेत्रम् 4. पुण्डरीकः 5. सिद्धशेखरः 6. सिद्धपर्वतः 7. सिद्धराजः 8. बाहुबलिः 9. मरुदेवः 10. भगीरथः 11. सहस्रपत्रः 12. शतपत्रः 13. अष्टोत्तरशतकूटः 14. नगाधिराजः 15. सहस्रकमलः 16. ढंकः 17. कपर्दि"निवासः 18. लौहित्यः 19. तालध्वजः 20. कदंबः 21. इति देव-मनुष्यकृतानि नामानि / श्रीभद्रबाहुखामिना प्रणीते, श्रीवनस्वामिनोद्धृते, ततः श्रीपादलिप्ताचार्येण संक्षिप्तीकृते श्रीशत्रुक्षयकल्पेऽप्युक्तम्-योऽवसर्पिण्यां षटस अरकेषु अशीति-सप्तति-षष्टि-पञ्चाशत-द्वादशयोजन-सप्तकरप्रमोऽभूत् / उत्सपिण्या पुनरुपचीयमानः / पस्मिन्नसंख्याता ऋषभसेनाधास्तीर्थकराः समवस्ताः / श्रीपद्मनाभमुख्यास्तीर्थकराः समेष्यन्ति / श्रीनेमिवर्जास्त्रयोविंशति * 520.

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242