Book Title: Karmaprakrutigatmaupashamanakaranam
Author(s): Shivsharmsuri, Gunratnasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 249
________________ १६१ ] चारित्रमोहोपशमनाधिकारः [ गाथा-४८ ____संकेतसूचिः-(१) असत्कल्पनया ४ समया: आवलिका । (२) प्रथमसमयतश्चतुर्थसमयं यावत् पुरुषवेवप्रथमस्थितेद्विचरमावलिका, (३) पञ्चमसमयतोऽष्टमं यावत् प्रथमस्थितिघरमावलिका, (४) नवमसमयतो द्वादशं यावदवेदकप्रथमावलिका (५) त्रयोदशसमयतोऽवेदकद्वितीयावलिका। (६) प्रा उपशमनाप्रारंम । उ-उपशमना । प्रथमसमयेन बन्धद्वारेण सङ्क्रमणद्वारेण वाऽऽगतं दलिकं पञ्चमसमय उपशमयितुमारभते, अष्टमसमये च सर्वथोपशमयति,द्वितीयसमयेन बद्धं दलिकं षष्ठसमय उपशमयितुमारभते,नवमसमये च सर्वथोपशमयति, तृतीयसमयेन बद्धं दलिकं सप्तमसमय उपशममितुमारभते दशमे च समये पर्वथोपशमयति, चतुर्थ समयेन बद्धं दालिकमष्टमसमय उपशमयितुमारभत एकादशे च सबथोपशमयनि, पञ्चमसमयेन बद्धं दलिकं नमसमय उपशमयितुमारभते द्वादशे च समये सर्वथोपशमयति, पष्ठसमयेन बद्धं दलिकंदशमसमय उपशमयितुमारभते त्रयोदशे च समये सर्वथोपशमयति । मप्तमसमयेन बद्ध दलिकमेकादशे समय उपशमयितुमारभते चतुर्दशे च समये सर्वथोपशमयति । ____ अष्टमसमयेन पुरुषवेदोदय चरमममयेन बद्धं दलिक द्वादशे समय उपशमयितुमारभते पश्चदशे च समये सर्वथोपशमयति । अवेदकाऽद्धायाः प्रथमावलिकासत्कप्रथमसमय अर्थानवमसमये द्वितीयसमयात्प्रभति पञ्चमसमयपयन्तः समयेबद्धदलिकमुपशमयति । अवेदकाऽद्धायाः प्रथमावलिकामत्कद्वितीयममय अर्थादशमममये तृतीयपमयात्प्रभृति षष्ठममयपर्यन्तैः समयैर्वद्धदलिकमु. पशम यति । अवेदकाद्धायाः प्रथमावलिकासकतनीयसमयेऽर्थादेकाशसमये चतुर्थसमयात्प्रभ ति सप्तमममयपयन्तैः समयबद्ध दलिक मुपशमयति । अवेदकाद्धायाः प्रथमावलिकासन्कचतुर्थसमयेऽथोद् द्वादशपमये पश्चमममयात्प्रभूत्यष्टम समयपर्यन्तैस्समयबद्धदलिकमुपशमयति । अवेदकाद्धाया द्वितीयावलिकामत्कप्रथमसमयेऽर्थात् त्रयोदशसमये षष्ठसमयादारभ्याऽष्टमसमयपर्यन्तैः समयबदलिकापशमयति । अष्टमसम यात्परतो बन्धाऽभावात् अवेदकाऽद्धाया द्वितीयावलिकासत्कद्वितीयममयेऽर्थाच्चतुर्दशसमये सप्तमसम यात्प्रभत्यष्टमसमयपयन्तैस्समयैर्वद्धदलिकमुपशमयति । अवेदकाऽद्भाया द्वितीयावलिकासत्कद्वि चरमसमयेऽर्थात्पश्चदशसमयेऽष्टमसमयेन बद्धदलिकमुपशमयति । ननु यथा पुरुषवंदस्य ममयोनाऽऽवलिकाद्वयेन नतनबद्धदलिकमनुपशान्तमवतिष्ठते, तथैव समयोनावलिकाद्वयेन पुरुपवे दे हास्य षटकरूपस्वजातीयपरप्रकृतेः सङ्क्रमत आगतं दलिकमपि कथमनुपशान्तं न तिष्ठति, इति चेत् ? उच्यते-पुरुषवेदस्य प्रथमस्थिता आवलिकाद्वये शेषे तत्पतद्ग्रहनाया नष्टत्वात्पुरुषवेदम्य पतद्ग्रहतायां नष्टायां सत्यां ततः प्रभृति तस्मिन्संक्रमतो दलिकं नाग छनीति कृत्वा पुरुषवेदोदय वरमसमये समयोनाऽऽवलिकाद्वयेन बद्धमेव दलिकमनुपशान्तं न तिष्ठति सङ्क्रमत आगतम्, इत्यलं प्रपञ्चेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332