SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १६१ ] चारित्रमोहोपशमनाधिकारः [ गाथा-४८ ____संकेतसूचिः-(१) असत्कल्पनया ४ समया: आवलिका । (२) प्रथमसमयतश्चतुर्थसमयं यावत् पुरुषवेवप्रथमस्थितेद्विचरमावलिका, (३) पञ्चमसमयतोऽष्टमं यावत् प्रथमस्थितिघरमावलिका, (४) नवमसमयतो द्वादशं यावदवेदकप्रथमावलिका (५) त्रयोदशसमयतोऽवेदकद्वितीयावलिका। (६) प्रा उपशमनाप्रारंम । उ-उपशमना । प्रथमसमयेन बन्धद्वारेण सङ्क्रमणद्वारेण वाऽऽगतं दलिकं पञ्चमसमय उपशमयितुमारभते, अष्टमसमये च सर्वथोपशमयति,द्वितीयसमयेन बद्धं दलिकं षष्ठसमय उपशमयितुमारभते,नवमसमये च सर्वथोपशमयति, तृतीयसमयेन बद्धं दलिकं सप्तमसमय उपशममितुमारभते दशमे च समये पर्वथोपशमयति, चतुर्थ समयेन बद्धं दालिकमष्टमसमय उपशमयितुमारभत एकादशे च सबथोपशमयनि, पञ्चमसमयेन बद्धं दलिकं नमसमय उपशमयितुमारभते द्वादशे च समये सर्वथोपशमयति, पष्ठसमयेन बद्धं दलिकंदशमसमय उपशमयितुमारभते त्रयोदशे च समये सर्वथोपशमयति । मप्तमसमयेन बद्ध दलिकमेकादशे समय उपशमयितुमारभते चतुर्दशे च समये सर्वथोपशमयति । ____ अष्टमसमयेन पुरुषवेदोदय चरमममयेन बद्धं दलिक द्वादशे समय उपशमयितुमारभते पश्चदशे च समये सर्वथोपशमयति । अवेदकाऽद्धायाः प्रथमावलिकासत्कप्रथमसमय अर्थानवमसमये द्वितीयसमयात्प्रभति पञ्चमसमयपयन्तः समयेबद्धदलिकमुपशमयति । अवेदकाऽद्धायाः प्रथमावलिकामत्कद्वितीयममय अर्थादशमममये तृतीयपमयात्प्रभृति षष्ठममयपर्यन्तैः समयैर्वद्धदलिकमु. पशम यति । अवेदकाद्धायाः प्रथमावलिकासकतनीयसमयेऽर्थादेकाशसमये चतुर्थसमयात्प्रभ ति सप्तमममयपयन्तैः समयबद्ध दलिक मुपशमयति । अवेदकाद्धायाः प्रथमावलिकासन्कचतुर्थसमयेऽथोद् द्वादशपमये पश्चमममयात्प्रभूत्यष्टम समयपर्यन्तैस्समयबद्धदलिकमुपशमयति । अवेदकाद्धाया द्वितीयावलिकामत्कप्रथमसमयेऽर्थात् त्रयोदशसमये षष्ठसमयादारभ्याऽष्टमसमयपर्यन्तैः समयबदलिकापशमयति । अष्टमसम यात्परतो बन्धाऽभावात् अवेदकाऽद्धाया द्वितीयावलिकासत्कद्वितीयममयेऽर्थाच्चतुर्दशसमये सप्तमसम यात्प्रभत्यष्टमसमयपयन्तैस्समयैर्वद्धदलिकमुपशमयति । अवेदकाऽद्भाया द्वितीयावलिकासत्कद्वि चरमसमयेऽर्थात्पश्चदशसमयेऽष्टमसमयेन बद्धदलिकमुपशमयति । ननु यथा पुरुषवंदस्य ममयोनाऽऽवलिकाद्वयेन नतनबद्धदलिकमनुपशान्तमवतिष्ठते, तथैव समयोनावलिकाद्वयेन पुरुपवे दे हास्य षटकरूपस्वजातीयपरप्रकृतेः सङ्क्रमत आगतं दलिकमपि कथमनुपशान्तं न तिष्ठति, इति चेत् ? उच्यते-पुरुषवेदस्य प्रथमस्थिता आवलिकाद्वये शेषे तत्पतद्ग्रहनाया नष्टत्वात्पुरुषवेदम्य पतद्ग्रहतायां नष्टायां सत्यां ततः प्रभृति तस्मिन्संक्रमतो दलिकं नाग छनीति कृत्वा पुरुषवेदोदय वरमसमये समयोनाऽऽवलिकाद्वयेन बद्धमेव दलिकमनुपशान्तं न तिष्ठति सङ्क्रमत आगतम्, इत्यलं प्रपञ्चेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy