SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १९० ] [ गाथा ४७ याश्रमममये बद्धं दलिकं तच्चरमावलिकासत्कचरमसमय उपशमयितुमारभते, अवेदकाद्धायाश्च प्रथमावलिका सत्कद्वि चरमममये सर्व दलमुपशमयति । एवं पुरुषवेदस्य प्रथमस्थितेश्वरमावलिकायाः प्रथमसमयेन बद्धस्य दलिकस्योपशमनारम्भोऽवेदकाद्धायाः प्रथमसमये जातः । अवेदकाऽद्धायाश्च प्रथमावलिका पर्यवसाने सर्वदमुपशान्तं जातम् । पुरुषवेदस्य प्रथम स्थिते वरमावलिकाया द्वितीयेन समयेन बद्धस्य दलिकस्योपशमनाप्रारम्भोऽवेदकाद्धाया द्वितीयममये भवति । अवेदका - द्वायाः प्रथमसमये तु तदुपशमनं नाऽस्ति, बन्धावलिकाया व्यतिक्रान्तत्वाऽभावात् तेनाऽवेदका द्वायाद्वितीयसमये तदुपशमनारम्भो भवति, द्वितीयावलिकायाश्च प्रथमसमये सर्व नद्दलिकं सर्वात्मनोपशमयति, एतेन पुरुषवेदस्य प्रथमस्थितेर्द्विचरमावलिकाया द्वितीयसमयात्प्रभृति तच्चरमावलिका सत्कप्रथमसमयपर्यन्तं विद्यमान समयेर्वद्धा दलिका त्कियच्चिद्दलिकमवेदकाद्धायाः प्रथमसमय उपशमनायां वर्तते, ततः परेण प्रथमस्थितिचरमालिकाद्वितीयादिरूपेण समयेन बद्ध किमपि दलिकं तस्मिन्समये (अवेदकाद्धा सत्कप्रथमममये) उपशमनाय न वर्तते, एवमवेदकाद्वाया प्रथमसमय आवलिका प्रमाणसमयैर्वद्धा इलिकात्कियच्चिहकिमुपशान्तं भवति । तथैवाऽवेदकाद्रायाद्वितीयसमयेऽपि प्रथमस्थितेर्द्विचरमावलिकासत्व तृतीयसमयात्प्रभृति चरमावलिकासत्क द्वितीयसमयपर्यवसानैः समयै बदलिका त्कियच्चिद्दलिकमुपशमयति । ततः परेण समयेन बद्धदलिकान किमपि दलमुपशमयति, अतोऽवेदकाद्धाया द्वितीयसमये यदुपशमयति, तद्दलमावलिकासमयबद्धदलिकस्य किच्चिद्भागप्रमाणम् । एवमवेदकाद्वायाः प्रथमावलिकायाश्चरमसमयपर्यन्तमावलिकासमयैर्बद्धदलिकस्य क्रियच्चिद्भागप्रमाणमुपशमयति । किन्त्ववेदकाद्वायाद्वितीयावलकायाः प्रथमसमये समयोनाssवलिकया बद्धद लकस्य किच्चिद्भागप्रमाण दलमुपशमयति, न त्वावलिकया बद्धदलिकम् । कथमेतदवसीयत इति चेद् ? उयते - प्रथम स्थितेश्वरमावलिका सत्क प्रथमसमयेन बद्धदलिकमवेद काऽद्धायाः प्रथमाऽऽवलिकायाश्वरमसमयये शेषं सर्व सर्वात्मनोपशमयति, न कियच्चिदनुपशान्तं तिष्ठति, तेन केवलं समयोनाऽऽवलिकया बद्धदलिकतः कियच्चिद्द वेदकाऽद्धायाद्वितीयावलिकायाः प्रथमसमय उपशम्यते । एवमवेदकाऽद्धाया द्वितीयावलिकाया द्वितीयसमये द्विसमयन्यूनावलिक बद्धदलिकतः कियच्चिद्दलमुपशम्यते । एवमेवाऽवेदका इंद्रायाद्वितीयावलिकाया द्विचरमसमय एकसमयमात्रेण बद्धदलिकतोऽवशेषं दलं सर्वथोपशम्यति तस्मिन्समये पुरुषवेद: सर्वथोपशम्यते । अथासत्कल्पनयोपयुक्तं परिभाष्यते, असत्कल्पनया स्थापना चेत्थम् - १ Jain Education International उपशमनाकरण १७. २७. ३उ. ४उ ५५ ६उ. उ. ८उ. १प्रा. प्रा. ३प्रा. ४ प्रा. ५प्रा. ६प्रा ८ € १० प्रा. प्रा. ७ २ ३ ૪ ५ ६ For Private & Personal Use Only ११ १२ १३ १४ १५ www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy