Book Title: Kahavali Pratham Paricched Part 02
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 268
________________ [२५१] पोसहसालमागंतुं पुणो पुणो भणइ - 'हं भो महासयगा सावया ! किं धम्मत्थी किलिस्ससि ? जओ धम्मस्स वि भोगो फलं । ते य मए सह सरसे भुंजसु' । महासयगो वि तमगणेतो छहिं संवच्छरेहि तवोविसेसं काऊण सोसियसरीरो पडिवण्णोऽणसणं । समुप्पण्णं सुभपरिणामेण तस्सोहिनाणं । तेण य पेच्छइ सव्वं भरहखेत्तं संवड्डिायं] च लवणसमुद्दस्स जोयणसहस्सं, उवरिं च सोहम्मं जाव हे?ओ य रयणप्पभाए पढमपत्थडं जाव । पडिवण्णाणसणस्स य महासयगस्स तहेव मत्ता आगंतुं रेवई वोत्तुमाढत्ता रुट्ठो य महासयगो । दिन्नोहिनाणोवओगो तं भणइ – 'हा हा रेवइगे ! दुरायारे ! ममेवं निच्चमुवद्दवेंती तुममंतो सत्तण्हं दिवसाणं सन्निवाएण महारोगेणाऽभिभूया मरिऊण रयणप्पभाए नरयपुढवीए लोलुयच्चुए नरए चउरासीवाससहस्साउसो नेरइओ भविस्ससि' । सोउं चेमं रेवई महासयगसावं सहस त्ति विगयमया भयाओ सणियं सणियमोसरंती गया सगिहं । सत्तमंमि य दिणे तहेव मरिऊण समुप्पण्णा लोलुयच्चुए नरए । इओ य रायगिहे गुणसिलगुज्जाणे समोसरिओ महावीरो । धम्मकहावसाणे य भगवया भणिओ गोयमो जहा – 'पोसहसालाए गंतुं महासयगमणसणट्ठियमेवं बोहेहि - "न महाणुभाव ! तुह चरमाराहणं पडिवन्नस्साऽणि?वयणेहिं सावो दाउं जुत्तो जहा दिण्णो रेवईए । तो तुमं तमणि?सावमालोइंतो पडिक्कमाहि जेण सुज्झसि" ।' तओ 'तह'त्ति पडिवज्जिऊण तत्थ गओ गोयमो । महावीरवयणेहिं पबोहिओ सयगो। सो वि तं सोउं सम्ममालोएत्ता वीसं वरिसाणि जाव पालियनिक्कलंकसावयधम्मो मासं कयाणसणो मरिऊणुप्पण्णो सोहम्मे अरुणवडेंसए विमाणे चउपलिओवमाऊ देवो । तओ चुओ महाविदेहे सिज्झिस्सिइ त्ति ॥छ।८॥ ___ सावत्थीए नयरीए जियसत्तुनिवंमि कोट्टगुज्जाणे आणंदो जह तह नंदिणिपिया वि परमस्सिणी भज्जा ॥९॥छ। ___ सालिहीपिओ त्ति य सरिसोऽणेणेव निरवसेसो वि । नवरं फग्गुणिभज्जा । आणंदाईया दस गय त्ति ॥छ। साहम्मिओ य आणंदाईणं अम्मडो त्ति अम्मडकहा भण्णइ - अत्थि कंपिल्लपुरे सयलविज्जाठाणपारगो सत्तसयसीसपरिवारिओ अम्मडो नाम परिव्वायगो । सो य महावीरंतिए संबुद्धो वि गाढमुस्सग्गरुइ(?)त्तणओ सव्वविरइचारित्ताइयारभीरू लोयाववायभीरुत्तणओ य परिव्वायगत्तममुंचमाणो सावओ जाओ । तत्थ वि छठे छटेण कुणंतो निरंतरं तवोकम्मं समुप्पण्णोहिनाणो वेउव्वियाइलद्धिसंपण्णो अम्मडो कयाइ अपावानयरीए समोसरिय[स्स] महावीरस्साऽऽगओ वंदणत्थं । वंदिउं च तं पुणो वच्चंतो भणिओ भगवया – 'भो अम्मड ! रायगिहं गएणं तए कुसलवत्तं पुच्छियव्वा सुलस'त्ति ॥छ। सुलसाकहा भणियसेसा भण्णइ - रायगिहे नयरे नागसाहिणी(सारहि)भज्जा सुलसा नाम परमसाविया । तीसे य समाइट्ठो भगवया वत्ताउच्छणमम्मडो पत्तो रायगिहं चिंतइ - 'न सामण्णा सुलसा जीए जिणो सारं सयं करेइ । ता परिक्खामि तं, केरिसी गुणेहिं ?' तओ सपरिवारो पविट्ठो सुलसागेहं वेयपज्जणयं काउं भणइ – 'पसिद्धि सोऊण तुहाऽऽसाए वयमिहाऽऽगया । ता दिज्जउ सयमज्जऽहं भोयणं' । सुलसा भणइ - 'नाऽहमपत्ताणं

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378