Book Title: Kahavali Pratham Paricched Part 02
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
[३००]
सिरिभद्दबाहुसामिणो चिट्ठति । ते य] चोद्दसपुग्विणो । तेसिं च संघेण साहुसंघाडओ पेसिओ भणावियं च - 'दिट्ठीवाओ इह सव्वहा नत्थि । ता तुब्भे साहुणो पढावेह' । तओ सूरिणो भणंति - ‘एत्तियं कालं दुक्कालाऽतिविलंबिया । संपयं पुण बारसवरिससाहणीयं महापाणं नाम झाणविसेसमम्हे पविट्ठा । तस्सिद्धीए य किर समुप्पण्णंमि कज्जे चउद्दसपुव्वाणि पडिपुण्णाणि अत्थओ सुत्तओ य अंतोमुहुत्तेणं परावत्तिज्जंति । तं च महापाणं पविट्ठस्स मम नत्थि काइ वेला जाए पढावेमि' । तओ संघाडएण पडिनियत्तेणं तं संघस्स कहियं । तओ संघेण पुणो अण्णो वि संघाडओ तेसिं विसज्जिओ भणावियं च - 'जो संघस्स आणं अइक्कमइ तस्स को दंडो?' सूरिणा भणियं - 'संघबाहिरो कीरइ' । संघाडओ भणइ – 'जइ एवं ता तुमं पि संघस्स आणं न पडिच्छसि' । सूरिणा भणियं - 'मा एवं कुणह । मेहाविणो साहुणो पेसेह जेण तेर्सि पइदिणं सत्त सत्त दिट्ठिवायस्स वायणाओ देमि । तं जहा - एक्का भिक्खायरियाए आगओ १, तिसु य कालवेलासु तिण्णि २, तहा वेयालिए य पडिक्कमणे कए तिण्णि ३ ।
तओ साहुसंघाडएणाऽऽगंतुं कहिए पेसियाणि थूलभद्दपमुहाणं मेहावीणं पंच सयाणि भद्दबाहुसमीवे । सूरिणो वि ते एगाए दोहिं तीहिं य वायणाहिं कमेण पढाविज्जंता सव्वे निव्विज्जिऊणाऽऽगया । नवरं थूलभद्दो चेव ठिओ । पढियाणि य तया तेण अट्ठवरिसेहिं अट्ठ पुव्वाणि । चउवरिसावसेसज्झाणेण य पुच्छिओ थूलभद्दो सूरिणा – 'किं बहुं किलामिओ?' सो भणइ - 'न किलिस्सामि' । सूरिणा भणियं - 'खमाहि किंचि कालं जेण परिसमत्तंमि झाणे तुह वायणं देमि' । तओ परिसमत्तंमि झाणे दिवसं सव्वं [वायणं लेंतेण थूलभद्देण संपुण्णाणि नव]पुव्वाणि दसमपुव्वं च किंचूणं पढियं । [तओ] सो पुच्छइ - 'भगवं ! केत्तियं मए दिट्ठिवायस्स पढियं, केत्तियं वा चिट्ठइ ?' तओ सूरी तस्स पढियापढिएसु सरिसवमेरुदिटुंतं दाऊण भणइ - ‘मा विसायं वच्च । एत्तो ऊणयरेणं चेव कालेणं संपयं पढाविस्सामि' । एवं च महापाणसमाणणसमयंमि पढियाणि थूलभद्देण नव पुव्वाणि दसमपुव्वं च किंचूणं पढियं ।
___ एयंमि य अंतरे विहरंता सूरिणो गया पाडलिपुत्तं नाम नयरं । ठिया एगमि उज्जाणे । थूलभद्दसामी पुण तत्थेवुज्जाणे एगदेवउलियाए पविसित्ता गुणेउमारद्धो । एत्थंतरंमि य थूलभद्दस्स भगिणीओ जक्खाइयाओ सत्त वि वंदणत्थमागयाओ । वंदित्ता सूरी पुच्छिओ य – 'कत्थ थूलभद्दो ?' सूरिणा वि कहियं – 'एयाए देउलियाए गुणतो चिट्ठइ' । तओ ताओ चलियाओ तीए चेव देउलियाए परमभत्तीए थूलभद्दवंदणत्थं । दिट्ठाओ य थूलभद्देणाऽऽगच्छंतीओ । तओ 'एयासिं भगिणीणं कमवि रिद्धि दरिसेमि'त्ति चिंतित्ता दसमपुव्वगयपओगेणं विउव्वियं सीहरूवं । ताओ वि देउलियाए सीहं पेच्छिऊण भयभीयाओ नासित्ता गयाओ सूरिसमीवं भणंति – 'भगवं ! सीहेण खद्धो थूलभद्दो' । सूरीहिं भणियं – 'न सो सीहो किंतु थूलभद्दो' । तओ पुणो वि जाव ताओ तत्थ वच्चंति ताव दिट्ठो थूलभद्दो । वंदित्ता पुच्छिओ खेम-कुसलवुत्तंतो ।
__तओ थूलभद्देण पुच्छियाए सिरिअयवत्ताए ताहिं भणियं – 'तुब्भं पढणत्थं गयाणमम्हेहिं पज्जोसवणदिणंमि दिन्नं *उववासतिगं सिरिओ कराविओ । तओ पारणगदिणे पारंतो चेव कालगओ । तओ 'अम्हेहिं एस तवं कराविओ'त्ति सोएणं जाया जक्खा गहिल्ला । तओ संघेणं संबोहिज्जंती वि जाहे सत्था न जायइ ताहे सासणदेवयाए सम्मं संवाहिऊण भणाविया । न य तीए वि वयणेणुवसंता जक्खा । तओ भणिया संघेण देवया - "तुममेयं साहुणि घेत्तूण वच्चउ महाविदेहे सीमंधरसामिसमीवंमि, जेणाऽइसयनाणि *अब्मत्तटेणं कालगतो इति आव.चू. २, पृ. १८८ ॥
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378