Book Title: Kahavali Pratham Paricched Part 02
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
[३३२]
तओ विन्नायनिब्बंधो संघो 'करिस्सामो सव्वगएणं'ति वोत्तूणाऽणुकूलं गओ सट्ठाणट्ठिओ सारपव्वज्जालोए (सारं पज्जालोएइ) जहा - 'किं कायव्वमेवंविहे रायाभिओगे ?' तत्थ य विज्जासिद्धो देविंदो* नाम चेल्लओ । सो भणइ – 'जइ संघाएसो होइ ता अहं करेमि किंचि चोज्जं' । अणुण्णाओ य संघेण सो निग्गहाणुग्गहविज्जाभिमंतियाओ दो कणवीरलयाओ घेत्तुं संघेण समं गओ राउलं । निविट्ठाए य बंभणपंतीए मिलिए य परलोए भणियं नरवइणा - 'कुण वंदणं संघो' । चेल्लएण भणियं - 'महाराय! अच्छउ ताव संघो ममाऽवीमे न सक्का सहिउं वंदणं' । राया भणइ – 'किमिमेहि चट्टत्तरेहिं ? जंगमदेवा बंभणा' । सोउं चेमं चेल्लओ 'जइ एवं ता कुणह कोउगं' - ति वोत्तुं पंतिदाहिणंताओ सच्चवेंतो वामंतं जपंतो य 'किमेए बंभणा वंदिज्जंति' त्ति जेसिं गलग्गेणं भामेइ निग्गहलयं तेसिं छिज्जंति सीसाणि। दटुं चेमं चमक्किओ राया । खलभलिओ मिच्छदिट्ठी लोओ । दीणा सेसबंभणा मिलिउं च लुलिया संघचलणेसुं दीणमुहा भणंति – 'चुक्का अम्हे । ता किवं काऊणिमं खमहाऽवराहं' । तओ संघेणाऽऽइट्ठो चेल्लओ अणुग्गहलयाए पुव्वविवरीयं जा कुणइ तावुप्फिट्टित्ता पुणो लग्गाणि छिण्णसीसाणि । जाया जिणसासणस्सुण्णइ त्ति । तप्पभिई च सो चेल्लओ कणवीरलयाभामगो नाम विक्खाओ विज्जापाहुडकुसल त्ति ॥छ।३
तहा जत्थ पायलेवंजण-गुडियाईहिं सिद्धा सरूविज्जति तं सिद्धपाहुडं । तक्कुसलो य पालित्तयसूरी। अवि य -
जेण दिट्ठो सुओ वा, सोहग्ग-द-----निलओ । पालित्तयसूरी सो, न तं विणा निव्वुई लहइ ॥ रायामच्चाईहिं, सययं सेविज्जमाणचरणस्स । जस्स न लहंति वोत्तुं, कज्जे विचालियं मुणिणो ॥ तो तदणुग्गहहेडं, पालित्ती तेण विरइया भासा ।
गुरुपारंपज्जेणं, विण्णेयत्थाइसासाओ(?) ॥ समिद्धं च तया दक्खिणावहे मण्णखेडउरं । लाडदेसे भरुयच्छं । सोरट्ठदेसे वलहिउरं गिरिनगरं च । सूरसेणदेसे महुराउरं । निवसंति य ग्गासुओ(?) गुणसमिद्धा संघा । परं मण्णखेडे सुदुराराहो राया। सो य सूरिगुणावज्जिओ नाऽवगरेइ किंचि । तेण संघो तस्स नऽन्नत्थ विहरिउं देइ । सोरटे उण धाउव्वायसिद्धो ढंकपव्वओवरि ढंकपुरनिवासी नागज्जुणओ नाम चं(वं)दओ । तेण य चाग-भोगगुणेणाऽऽवज्जिओ सोरट्ठदेसे सव्वो वि रायाइलोओ निप्पभावाणि मण्णेइ सेसदरिसणाणि । भरुयच्छ-महुरासुं पुण पच्चणीयधिज्जाइया विग्घयंति जिणण्हवण-जत्ताइकिच्चं । सरूवावियं चेमं गिम्हे भरुयच्छाइसंघेहिं पालित्तयसूरिस्स । संदिटुं च तेण तेसिं जहा 'पारंभणीया तुब्भेहिं भिरिहिरियादिणे कोमुईमहिमा जेणाऽऽगच्छामो तप्पेच्छया' । बहुमण्णियं च तं तेहिं । पारद्धा कत्तियसुद्धपडिवयाए, सूरोदयसमए जिणजत्ता। पालित्तयसूरी वि मण्णखेडे [संघस्स] निवेइयसरूवो पउण(र)-पउरं जाव कयलोगजत्तो चलिओ भरुयच्छे । काउं च पायलेवं खणेणाऽवयरिओ अस्सावयारचेइयं पविट्ठो । संघेण हरिसविसेसा उल्लसिउं [को]उगेण व निस्संकमप्फालिया पंचमहासद्दा । अवि य -
* महेन्द्रः इति प्रभावकचरिते ॥
Loading... Page Navigation 1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378