Book Title: Kahavali Pratham Paricched Part 02
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
[३२८]
चेमं पज्जालोइयं संघेण जहा – 'जत्थ विहरिस्सइ पालित्तयसूरी तत्थ पायं संघेणऽस्सुण्णइ त्ति लक्खिज्जइ सूरिपेसणेणं । जओ न निक्कारणं जपंति पवयणपुरिसा । ता कीरउ पालित्तयसूरिणा सह ताव तित्थजत्ता' ।
तओ संवहिओ बहु संघो । साहियं नागहत्थिसूरीणं । तेहि वि 'संघकिच्चुज्जओ सययं सहुज्जासु'त्ति पुणो पुणो सिक्खविय विसज्जिओ संघेण समं पालित्तयसूरी । गओ पाडलिपुत्ते । तंमि य मुरुंडो नाम राया । तत्थ य केणइ छइल्लेण दंदोलीए घल्लिओ मयणोदयभाविओ सुत्तसुट्टियओ । तंमि य लहियव्वो सुत्तच्छेओ । न य केणइ लद्धो । तओ सपसिद्धि सोऊण सद्दाविओ रण्णा पालित्तयसूरी । तेण य पक्खित्तो सो तत्तोदए । निम्मयणंमि य सुट्ठियए लद्धो सुत्तच्छेओ । तओ पुणो वि घल्लिउं समदंडो मूलमेयस्स नामवं (जाणेउं?) । न य को वि तं जाणइ । पालित्तएण पुण तराविओ नीरोवरि सो दंडो । तओ मणागं मणंत(णमंत?)दिसाए साहियं दंडमूलं । तओ पुणो वि जउघोलिओ पोलिओ समुग्गओ, जस्स न नज्जइ केण वि ढक्कणयसंधी । तस्स वि पालित्तएण तत्तोदयपक्खेवओ गलिय[ल]क्करसजाणिओ ढक्कणयसंधी।
तओ समप्पियं सूरिणा फोडित्तु पक्खि(क्ख)पूरणयं नट्ठसीवणीसीवियं तुंबयं रण्णो । भणियं च - 'जाणउ को वीमस्स संधि' । दरिसियं तयमण्णेसिं रण्णा परं न केणइ नाओ सीविओ तुंबयसंधी । एवं च सूरिगुणावज्जिओ मुरुंडराया जाओ भद्दगो ।
तत्तो य जो चलिओ संघो तं पि घेत्तूणाऽऽगओ पालित्तयसूरी महुराउरिं । तीए य वंदिउं देवनिम्मियं [चेइयं] रम्मयाए ठिओ कित्तिओ वि संघो । सेसेण य समं कमेण पत्तो पालित्तयसूरी गुज्जरत्ताए ओंकारनगरे । तंमि य एगंमि दिणे भिक्खातंगणियाइकज्जगएसुं सव्वसाहूसुं सावय-सावियाईणं च कह वि तव्वेलाए विरहेणेगागी पालित्तयसूरी बालसहावओ संजायरमणिच्छो कडिवट्ठीए गोवित्तुं दहुविलि(?) मिलिउं कयचुंचुरुट्ठी(?) वसहीए पच्चासण्णं रमणाण(रमेंताण) छोरुयाणं मज्झे गंतुं जाव कीलेइ तावाऽऽगया ठाणंतराओ. मइ-मेहाइगुणपगरिसं सोऊण केइ सूरिवंदणत्थमपुव्वसावया । पुच्छंति य डिभरूवाणि जहा - 'कत्थ पालित्तयसूरिवसही?' सूरिणा वीमे सावय त्ति कलिऊण साहिओ तेसिं समाडयागमणं मग्गो। तेण य ते जावाऽऽगच्छंति वसहि तावाऽऽसण्णमग्गेणाऽऽगओ सूरी लहुं संवरिऊणुवविट्ठो सट्ठाणे। तओ पत्ता ते सावया वंदिऊणुवविट्ठा सूरिपुरओ पुच्छियसुहविहाराइवत्ता य डिंभमज्झट्ठियरूवसारक्खित्त[चित्त]या विम्हिया लक्खित्तु भणिया सूरिणा - 'अहो सावया ! जहा जहा चेल्लुगत्तणं सक्किज्जए न कोट्ठए छुहिउं तहा परिणयवयाणं पि चंचलं चित्तं । ता किं निरंतराओ भे निव्वहइ धम्मो ?' तो सावएहिं वि 'सूरी वियड्ड'त्ति भाविएहिं भणियं – 'स(से)यं भयवं ! तुम्ह पसाएणं'। पज्जुवासिउं च किच्चिरं पि सूरिं ते गया सट्ठाणं ।
पुणो य कयाइ पालित्तयसूरी गड्डिभरं जंतं पेच्छिऊणुम्माहियहियओ रमिएवि(उं?) निव्विजणंमि गंतुं तहेव डिभेहिं सहाऽऽरुहंतुत्तरंतो गड्डिपंथगेसु जा कीलइ ताव पुरिसेहिं केहिं वि तप्पएसागएहिं पुच्छिओ जहा - 'भो डिभगा ! कत्थ पालित्तयपंडियवसही ?' लक्खित्ता य 'केइ विउस'त्ति सूरी ते तहेव विसज्जिउं सयमागओ सट्ठाणे । ठिओ य कडासणेणं सरीरोवरि लुलावियजच्चपट्टओ अलीयनिदाए । पत्ता य ते वाइणो वसहिदुवारदेसे तहाऽवट्ठियं सूरि दट्ठणोलक्खित्ता य धरिसणत्थं 'कुक्कुडूरु'त्ति सच्चविता पविसंति । [सोउं च] कुक्कुडसदं सूरिणा वि तेसिं पडिधरिसणत्थं 'मेउं मेउंति कओ विरालियासद्दो । तओ 'अहो! दुद्धरिसो'त्ति कलिऊण पणया सूरिपाएसु ते ठिया वियड्डगोट्ठीए । 'अलद्धमज्झा य सव्वा ते गुणपसिद्धि'त्ति । पुणो पुणो बहुं मण्णंति । तओ सूरिणा जोग्ग त्ति नाऊण पडिबोहिया ते सद्धम्मदेसणाए पव्वइया केइ, ...
Loading... Page Navigation 1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378