Book Title: Kahavali Pratham Paricched Part 02
Author(s): Kalyankirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 302
________________ [ २८५] अहेसि । भाया य मे जण्णो नाम । परिणीया दुवे वि अम्हे । गिहासमं परिवालेंताण य अइक्कंते केत्तिए वि काले अणायारकुलहरयाए अणंगस्स घडिओ जण्णो समं मम महिलाए । अइक्कंतो कोइ कालो । निवेइयं मम तस्स घरिणीए । न पत्तियामि अहं । तीए भणियं 'अह पयडमेव दंसेमि' । दंसियं । तओ जाओ मे संवेगो | चिंतेम अहं 'अहो अजुत्तमेयं'ति । एते किंपि भणिओ जाव सो ता लवलवइ। तओ मए चिंतियं - 'सोहणमेयं जमेवमेसो लज्जइ' । अइक्कंता कइ वि दियहा । पुणो म तवोवलद्धो । न उ मए चिंतियं 'किमेत्थ संपयं भण्णइ ?' । परिचत्तो तीए महिलाए संभोगो । जाणावियं ती जणस्स । कुविओ एसो । भणियं च णेण - 'अहो मुरुक्ख ! केण तुमं वि[प्प]यारिओ सि ?' अक्कोसिउमारद्धो । परिकुविओ अहं पि चित्तेण । चिंतियं च म 'अहो ! एयस्स जहण्णत्तणं !' । पत्तो य वावाइओ अहमिमिणा गलकरमोडएण । अट्टज्झाणदोसेण समुप्पण्णो नियगेहे भुयंगमो । — — अइक्कंतो कोइ कालो । अण्णया दिट्ठोऽहं जण्णेण । 'अरे ! सप्पो सप्पो'त्ति धाविओ जण्णो । तं दट्ठूण समुप्पण्णं जाईसरणं । भयविब्भलो वावाइओ जण्णेण । अट्टज्झाणदोसेण समुप्पण्णी कुणालागामे बोक्कडो । अइक्कंतो कोइ कालो । पत्थुए पसुवहे गहिओ जण्णेण । नीओ सगिहं । तग्गिहालोयणेणं जायं जाईसरणं । गहिओ महाभरणं । वावाइओ अणेण समुप्पण्णो कुणालारण्णे मयूरो । अइक्कंतो कोइ कालो । अन्नया पाउसे रसिउमारद्धो । सुओ गामाउ आगच्छमाणेण जण्णेण । उक्कंठिओ बीयपत्तीए । तओ अवक्खाए धाविओ ममाऽभिमुहं । दिट्ठो य मए भीएण । जायं जाईसरणं । भीओ चेव वावाइओ णेण समुप्पो त कुक्कुडो । अइक्कंतो कोइ कालो । तग्गिहालोयणेण जायं जाईसरणं । वावाईओ जण्णेण । समुप्पण्णो बीयपत्तीए इमस्स चेव पुत्तो जाओ । कालक्कमेण पत्तो कुमारभावं । दट्ठूण जण्णं समुप्पण्णं मे जाईसरणं । जायं मे महाभयं । तस्स वि अहममणोरमो चेव । तओ जइ सो गेहे तओऽहं बाहिं । अ सो बाहिं तओ गिहे । एवमइक्कंतो कोइ कालो । - अण्णया आरामे ओहिनाणी रिसी आगओ त्ति तस्स वंदनिमित्तं पयट्टो अहं । दिट्ठो पंचे जण्णेण । ‘अरे ! कहिं वच्चसि ? 'त्ति आसुरत्तेण भणिओऽणेण । तओऽहं भीओ महया वेगेण पलाइउमारद्धो । धाविओ य मे पिट्ठओ तहाविहवेगेणेव जण्णो । गंतूण पडिओऽहं पाएसु रिसिणो – 'भयवं ! परित्ताहि 'त्ति जंपियं मए । रिसिणा भणियं 'वच्छ ! मा भाहि' । समागओ जण्णो । भणिओ य रिसिणा 'भो माहण ! न निव्विन्नो तुमं इमिणा चेव छम्मेण छव्वारेण वावाइउं इमं ?' 'अणुभूयं मए सव्वमेयं'ति जाओ पच्चणुभवेण मणागं विलीओ जण्णो । खमाविओ मए संवेगजुत्तेण । अणुजाणाविओ पव्वज्जं । अणुओ रिसिगोरवेण । तओ तस्सेव भगवओ समीवे पव्वइओ । ता साविगे ! मम एयं विसेसकारणं' । सरस्सईए 'भयवं ! सोहणं, सव्वहा हलुयकम्मो तुमं'ति ॥छ । आखंडलो त्ति गयं ॥छ I भणियं एवं च तिमुणिचरियं सोऊण संविग्गा सरस्सई । सहाऽमरगुरुणा जसभद्दसूरिसमीवे निक्खंतुमेक्कारसंगधारिणी जाया । [जस ] भद्दसूरी वि चोद्दसपुव्विणो भद्दबाहुसीसस्स सूरिपयं दाऊण सु[गई] गओ । भद्दबाहुसूरी वि सरस्सईए सह विहरमाणो कयाइ संपत्तोऽओज्झापुरीए । तीए य जियसत्तू राया । तस्स रई नाम देवी । तीसे य दिव्वजोगेण गुज्झप्पएसरोगो जाओ । ईसालुगो राया न वेज्जाणं दंसेइ । पडियारं चेव पुच्छइ । वेज्जेहिं वि 'नाऽदिट्ठे रोगे चिगिच्छा काउं तीरए'त्ति वोत्तुं परिहरिया देवी । कयाइं च देवि मोत्तुं गओ राया विजयजत्ताए । तओ चिंतियं निव्विण्णाए देवीए – 'किं मम जीविएणं ? [मरामि ]

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378