Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ श्रीभावप्रभसूरिकृतम् 41 तैर्धान्यैः प्रौढकोष्ठका भृताः / देशप्रदेशेषु सर्वत्र धान्यसञ्चायान् कारयित्वा एते रङ्कनिमित्ता इति ताम्रपत्राणि लिखित्वा सर्वत्र धान्येषु क्षिप्तानि / ततः कियति काले गते विकराले दुष्काले पतिते 'खादतपिबता क्रिया नष्टा, भर्चा स्त्री मुक्ता, स्त्रिया भर्ता मुक्तः, शिशवोऽपि विक्रीता इत्यादि / सर्वत्र सीदनकालो जातः / तदा जगडूकेन सर्वत्र दानशाला मण्डापिताः / प्रचुराणि सस्यानि दीयमानानि रङ्केभ्यः / भूपैर्धान्यार्थं जगडूको याचितःसुवर्णमाणिक्यादिकं गृहाण, परं सीत्यं समर्पय / तेनोक्तम्-रसात्कृतं सर्वं युष्माभिरपि तदादीयताम्, तैर्बुभुक्षावशतस्तथैव कृतम् / यतः "४अट्ठ य मूब ड) सहस्स दिद्ध वीसल वडवीरह बार मूबि ड) सहस्स दिद्ध सिंधूया रायहमीरह / गज्जणवइ सुलताण दिद्ध मूवि ड) सहस्स एकवीसह मालवपति अढार प्रतापसीहराय सहस्स बत्तीसह / शत्रुजय रइवयगिरि दानशाला बारोत्तरी( रइ ?) जगडूया साहा सोहलातणा पुण्यप्रसिद्ध राषी (तेर) पन्नरोत्तरइ // 1 // 5 . 1. खादत पिबत इति यस्यां क्रियायां सा खादतपिबता, तिङ्न्तेन सह समासः / 2. 'दीयमानानि दीयमानानि' इति क-पाठः / 3. धान्यम् / 4. तात्पर्यम्-अष्ट च मूटकसहस्राणि दत्तानि वीसलाय वडूवीराय द्वादश मूटकसहस्राणि दत्तानि सैन्धवीयराजमहम्मीराय / गर्जनपतये सुरत्राणाय दत्तानि मूटकसहस्राणि एकविंशतिः मालवपतये अष्टादश प्रतापसिंहाय राज्ञे सहस्त्राणि द्वात्रिंशत् / शत्रुञ्जयरैवतगिर्योर्दानशाला द्वादशोत्तरं (शतम्) / जगडूना साधुना सोहलतनयेन पुण्यप्रसिद्धी रक्षिता (त्रयोदशे) पञ्चदशोत्तरे // 1 // 5. सन्तुल्यतां श्रीसर्वानन्दसूरिरचितस्य जगडूचरितमहाकाव्यस्य षष्ठसर्गस्य निम्नावतारितपद्यैः "जगौ वीसलदेवाय, जगडूरिति पर्षदि / तन्मये पापं म्रियन्ते, चेज्जना दुर्भिक्षपीडिताः // 89 // दादावष्ट सहस्राणि, स तस्मै कणमूटकान् / श्रीमालान्वयकोटीर-स्त्रिधा वीरत्वमाश्रितः // 10 // स द्वादश सहस्राणि, प्रददौ कणमूटकान् / हम्मीरनामधेयाय, सिन्धुदेशमहीभुजे // 125 // स ददौ गर्जनेशाय, भोजदीताय सत्वरम्। . सद्धान्यमूटकानां, च, सहस्राण्येकविंशतिम् // 126 // अष्टादश सहस्राणि, स ददौ कणमटकान् / भपायावन्तिनाथाय, तदा मदनवर्मणो // 127 // राज्ञे प्रतापसिंहाय, काशीनाथाय सोलभूः / द्वात्रिंशतं सहस्त्राणि, प्रददौ कणमूटकान् 128 // द्वादशाभ्यधिकं दान-शालाशतमुदारधी: जगडूः सुकृताधारो, जगज्जीवातुरातनोत् // 129 // "
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194