Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 162
________________ 'चत्तारिअट्ठदस 'विवरणसूचकः स्तवः 145 माणएगेगजिणभेएहिं / चः पूरणे / उर्वीशा:-नृपाः / शेषं प्राग्वत् / चत्तारि जम्बूद्दीवे, अट्ट धायईसंडे, दस नवरं दोरहिआ पुक्खरद्धे, एवं 20 जिणा संपइ जहन्नो विहरमाणा वंदिज्जंति / जं संपइ उक्कोसओ वा / चउशब्दौ प्राग्वत् / परमट्ठनिट्ठिअट्ठा' भूतवद् भाविन्युपचारात् सिद्धाः-प्रख्याताः भव्यरुपलब्धगुणसन्दोहत्वात् / गाथार्थस्तु स्पष्ट एव // 5 // २चत्तारि जहापुट्वि दस अट्ठगुणा असी हवइ एवं / पुण वि असी दोगुणिआ सट्ठिसयं नमह विजएसुं // 6 // ३अट्ठ दसहिं गुणिआ 80, सा दोहिं गुणिआ 160 सट्ठिसयं, सेसं पुव्वं व / एवं सव्वविजयविहरमाण जिणा वंदिज्जति // 6 // "चउअट्ठ भवे बारस ते दसगुणिआ सयं भवे वीसं / ते दोहिं गुणिज्जंता दुन्नि सया हुंति चालीसा // 7 // भरहेरवएसु जिणा चउदसवीसी उ वट्टमाणा उ / मणवयकाएण तिहा तेसिं पणमामि भत्तीए // 8 // ५चत्तारि अट्ठमेलिया 12, ते दसगुणिआ 120, ते दोगुणिआ 240, एआ दस चउवीसीओ दससु भरहेरवएसु ५-५-वंदिज्जति // 7-8 // ६चत्तारि जहापुव्वि अट्ठ दस (य) दो हवंति अट्ठार / वीसस्स य चउभागो तेवीसं विमलगिरि वंदे // 9 // त्यक्तारय: अट्ठ दसमेलिताः 18, दोअत्ति द्योपाः-इन्द्रास्तैर्वन्दिताः। चउहिं वीसं भइआ 1. छाया-चत्वारो जम्बूद्वीपे अष्टौ धातकीखण्डे दश नवरं द्विरहिताः पुष्करार्धे / एवं विंशतिर्जिनाः सम्प्रति जघन्यतो विहरन्तो वन्द्यते / यत् सम्प्रति उत्कृष्टतो वा / 2. . . त्यक्तारयो यथापूर्वं दश अष्टगुणा अशीतिर्भवत्येवम् / पुनरपि अशीतिर्द्विगुणिता षष्टिशतं नमत विजयेषु // 3. अष्ट दशभिर्गुणिता अशीतिः सा द्वाभ्यां गुणिता षष्टिशतम्, शेषं पूर्वमिव / एवं सर्वविजयविहरज्जिना वन्द्यन्ते / 4. चत्वारः अष्ट भवेयुादश ते दशगुणिताः शताधिका भवेद् विंशतिः / सा द्वाभ्यां गुण्यमाना द्वे शते भवतः चत्वारिंशत् // भरतैरावतेषु जिना: चतुर्दशविंशतय एव वर्तमानास्तु / मनोवचःकायैः त्रिधा तान् प्रणमामि भक्त्या // 5. चत्वारोऽष्टमिलिताः 12, ते दशगुणिताः 120, ते द्विगुणिताः 240, एता दश चतुर्विंशतयो दशसु भरतैरावतेषु वन्द्यन्ते / 6. त्यक्तारयो यथापूर्वं अष्ट दश यतो भवन्ति अष्टादश / विंशतेश्च चतुर्भागस्त्रयोविंशतिं विमलगिरौ वन्दे // 7. अष्ट दशमिलिता: 18, 'दो अ' इति.... / चतुर्भिः विंशतिर्भक्ता लब्धाः पञ्च /

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194