Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 172
________________ 155 4 163. श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची 155 क्रमाङ्कः पाठः पृष्ठाङ्कः ग्रन्थादिसूचनम् * 157. ददद् हरिवन्दनकानि भक्त्या 100 158. दय संगह भय कारुणिय 39 159. दर्पणार्पितमालोक्य 53 160. दव्वसुयं जं पत्तयपोत्थयलिहियं 94 अनु० सू० 37 161. दातव्यं धन्यवद् दानं 162. दानं शीलं च तपः पद्मा० स० 14, श्लो० 298 दानेन लक्ष्मीर्वचसा च वाणी 57 164. १दिवसे दिवसे लक्खं 20 165. दिवादेर्यः सार० सू० 963 166. दिव्यं सप्तविधं प्रोक्तं 114 167. दीनादिकेभ्योऽपि दयाप्रधानं 29 168. दीर्घायुर्भव धार्मिको भव भव 107 169. दुर्वारा वारणेन्द्र 170. दृष्टे ष्ट्वे )व निर्जितकलापभरामधस्ताद् 44 / / माघे स० 5, श्लो० 19 171. दृष्ट्वा कोऽपि हि कच्छपो हुदमुखे अध्या० 172. देयं स्तोकादपि स्तोकं 88 173. देवागमनभोयान अष्टसाहस्त्र्यां 174. देहस्पृशां दुर्गतिपातकानां( भ्यां) पद्मा० 2, 176 175. द्यूतं च मांसं च सुरा च वेश्या सूक्तमुक्तावल्यां 176. द्विजराजमुखी मृगराजकटि: 177. द्विजिह्वमुद्वेगकरं पद्मा० 2, 164 178. धण्णा ता महिलाओ 179. धनस्य नव्यैः सुरभिस्वभावैः 180. धन्या भारतवर्षसम्भवजना. 181. धन्येन येनाभयदानमङ्गि१८२. धर्मकल्पद्रुमः श्रीमान् 107 183. धर्मो हि जीवः शुभशर्म० 30 184. धिगस्तु तृष्णातरलं भवन्मनः 33 1. सन्तुल्यतां श्राद्ध० सूत्र० वृत्ति (पृ० 150) गतं पद्यम् / नैषधे स० 1, श्लो० 130

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194