Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 165
________________ 148 श्रीजैनधर्मवरस्तोत्रम् ___ पंचसु भरहेसु कालतिगेण पनरचउवीसीसु 360, ते सव्वे 72,120,360, दोहिं गुणिआ 144, 240, 720 चउवीसी किज्जति / ___ जाया 6, 10, 30 चउवीसीओ / ताओ कमसो भणियत्थेण समगं भरहेरवएस वंदिज्जंति / इत्याद्यर्थाः सर्वेऽपि स्वस्वबुद्धिप्रकर्षलभ्याः सङ्ग्रहीताः // 15 // पूर्वविदेहोत्तरार्द्ध पूर्वलवणाब्धिसमीपे 8 पुष्कलावतीनामविजये श्रीसीमन्धरः 1, . अपरविदेहोत्तरार्द्ध पश्चिमसमुद्रसमीपे 25 वप्रविजये युगन्धरः 2, एवं पूर्वापरविदेह- . दक्षिणार्धयोः 9 वत्स 24 नलिनवतीविजययोः बाहुस्वामि 3 सुबाहु 4 नामानौ / धातकीखण्डे पूर्वदिग्विदेहे पूर्वानुक्रमेण सुजात 1 स्वयम्प्रभ 2 ऋषभानन 3 अनन्तवीर्याः 4 // 8 // पश्चिमदिक्स्थितविदेहे सूरप्रभ 1 विशालस्वामि 2 वज्रधर 3 चन्द्रानना: 4=12 // पुष्करार्धे तथैव बाहु 1 भुजग 2, ईश्वर 3, नेमिप्रभ 4 नामान: 4:16 / विश्वसेन 1 महाभद्र 2 देवयशो 3 ऽजितवीर्य 4 नामानश्च 4-20 / तत्र स्थितसकललोकानां प्रतिबोधं विदधाना विजयन्ते / तेषां लाञ्छनानि, यथा "२वसह 1 गय 2 हरिण 3 मक्कड 4 रवि 5 चंद 6 मियारि७ हत्थि 8 तह चंदे 9 / सूरे 10 संखे 11 वसहे 12 पउमे 13 पउमे 14 अ ससि 15 सूरा 16 // वसहो 17 हत्थी 18 चंदे 19 सूरे 20 (एए) ऊरूसु लंछणया / इय विहरमाणजिणवरवीसा सयमेव नायव्वा // " इति विहरमाणसीमन्धरादि 20 लाञ्छननामानि / एवं चत्तारि अट्ठदसेतिगाथाविवरणभावना कार्येति // . भट्टारकपुरन्दर-पूज्याराध्य-श्रीरत्नमण्डनसूरिशिष्य-विद्वत्सभामण्डनपूज्यपं० आगममण्डनगणिशिष्याणुसत्यमण्डनेन लिखितम् / 'बा(श? )मी' ग्रामे / सोमवासरे। शुभं भवन्तु( तु) // 1. पञ्चसु भरतेषु कालत्रिकेण पञ्चदशचतुर्विंशतिषु 360, ते सर्वे 72, 120, 360, द्वाभ्यां गुणिताः 144, 240, 720 चतुर्विंशतयः क्रियन्ते / जाताः 6, 10, 30 चतुर्विशतयः / ताः क्रमशो भणितार्थेन समकं भरतैरावतेषु वन्द्यन्ते / __ वृषभो गजो हरिणो मर्कटो रविश्चन्द्रो मृगारिर्हस्ती तथा चन्द्रः / सूर्यः शङ्खो वृषभः पद्मं पद्मं च शशी सूर्यः // वृषभो हस्ती चन्द्रः सूर्यः ऊरुषु लाञ्छनकाः / इति विहरज्जिनवरविंशतिः स्वयमेव ज्ञातव्या //

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194