Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ श्रीजैनधर्मवरस्तोत्रगतसाक्षिभूतसंस्कृतप्राकृतपाठानां वर्णानुक्रमेण सूची। पृष्ठाङ्कः 125 ग्रन्थादिसूचनम् द्वात्रिंशद्वात्रिंशिकायाम् 125 56 बालभारते 11-1-26 26 122 48 103 सारस्वते 109 104 पद्मानन्दे 17, 340 क्रमाङ्कः पाठः 1. अकार आदिधर्मस्य अकारेण भवेद् विष्णुः / अकुंपाशांधवीमिश्रे अङ्गं गलितं पलितं मुण्डं अजनि स्वजनो न कस्य को अजं हत्वा सुरां पीत्वा अतोऽत्युः अत्थि जिओ तह निच्चो १अद्य मे फलवती अद्यापि किञ्चिन्न विनष्टमास्ते अनाद्यनन्तसंसार 12. अनुकम्पाऽनुकम्प्ये स्याद् 13. अन्तर्वाणिं मन्यमानः कवीनां 14. अन्यानिव क्षोणिधवाननेन 15. अपत्यान(न्य )ङ्गशुश्रूषा 16. अपवर्जनमंहतिः 17. अपि यदि रविबिम्बचुम्बिचूल० 18. अबलस्वकुलाशिनो झषान् 19. अभिन्नभोक्ता भृशमोतुना च 20. अभ्यस्य शश्वज्जघने घनेऽस्याः 21. अमात्याः स्वामिनः सिद्धा 22. अरान् सहस्रं विशरारुभावं 23. अर्चा पूजा प्रतिमाऽपि च 119 100 29 mm or पद्मा० 17, 345 N F 34 अभिधानचिन्तामणौ w or नैषधे पद्मा० बाल० 1-1-36 0 33 50 112 / 80 119 / 63 पद्मा० 17, 344 हैमानेकार्थे 1. इदं पद्यं विद्यते उपदेशतरङ्गिण्या (पृ० 163) /
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194