Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ 'चत्तारिअट्ठदस 'विवरणसूचकः स्तवः 147 १चत्तरि अट्ठगुणा 32, ते दसगुणिया 320, ते दोहिं गुणिआ 640, बीस चउहिं भइआ लद्धा 5, तेहिं रहिआ 635, एए जम्बूद्वीवे / एवं अग्रतोऽपि // 10-11 // २अट्ठ दस दो वि अट्ठार 18 चउग्गुणा ते बहुत्तरी होइ / भूअभविस्सा संपइ तिअ चउवीसीण वंदामि // 12 // ३अट्ठ दसमेलिया 18, चउहि गुणिया 72, एएहिं तिण्णि चउवीसीओ भरहेऽतीणागयवट्टमाणातिगरूवा वंदिज्जंति // 12 // ४चत्तारि 4 य पढमपए अट्ठगुणा य हुंति चउसट्ठी 64 / दस दसगुणिया य सयं 100 दो जुअ सव्वेवि सत्तरिसयं 170 // 13 उक्किटकालसमए भरहेरवयमहाविदेहेसुं। पन्नरसकम्मभूमिसु समकालुप्पण्ण वंदामि // 14 // ५अट्ठ अट्ठहिं गुणिया 64, दस दसहिं गुणिआ 100, तओ चत्तारि 4 दो 2 अ सव्वे मिलिया 170 सत्तरिसयं, एए पन्नरसकम्मभूमिसु उक्कोसओ विहरमाणा वंदिज्जति // 13-14 // जो एवं तिक्कालं वंदइ देविंदवंदिअजिणिंदे / सो पावइ णिच्चसुहं निव्वाणं जगगुरू बिंति // 15 // ___ एवमिति पदेन अट्ठ दसगुणिआ 80, ते चेव दसमेलिआ 90, चउहि गुणिआ 360, एएण पनरस चउवीसीओ पंचसु भरहेसु कालत्तयसंभवाओ वंदिज्जति / तथा एए चेव तिन्नि (चेव) पगारा जहा एगमि भरहे कालत्तएण चत्तारि अट्ठमेलिया 12, ते दसगुणिआ 120, एए पंच चउवीसीओ 5 भरहेसु वट्टमाणा वंदिज्जंति / / 1. चत्वारोऽष्टगुणिताः 32 / ते दशगुणिताः 320, ते द्वाभ्यां गुणिताः 640, विंशतिश्चतुभिर्भक्ता लब्धाः 5, तै रहिताः 635 / एते जम्बूद्वीपे / 2. अष्ट दश द्वयेऽपि अष्टादश चतुर्गुणास्ते द्वासप्ततिर्भवति / भूतभविष्यत्सम्प्रति( तीनाः ) तिस्रः चतुर्विशतीनां वन्दे / 3. अष्टौ दशमिलिताः 18, चतुभिर्गुणिताः 72, एतैस्तिस्रश्चतुर्विंशतयो भरतेऽतीतानागतवर्तमानास्त्रिकरूपा वन्द्यन्ते / 4. चत्वारि च प्रथमपदेऽष्टाष्टगुणाश्च भवन्ति चतुःषष्टिः / दश दशगुणिताश्च शतं द्वाभ्यां युतं सर्वेऽपि सप्ततिशतम् // उत्कृष्टकालसमये भरतैरावतमहाविदेहेषु / पञ्चदशकर्मभूमिषु समकालोत्पन्नान् वन्दे // 5. अष्टावष्टभिर्गुणिताः 64, दश दशभिर्गुणिताः 100, ततश्चत्वारः 4 द्वौ 2 च सर्वे मिलिताः 170 सप्ततिशतम् / एते पञ्चदशकर्मभूमिषूत्कृष्टतो विहरन्तो वन्द्यन्ते / य एवं त्रिकालं वन्दते देवेन्द्रवन्दितजिनेन्द्रान् / / स प्राप्नोति नित्यसुखं निर्वाणं जगद्गुरवो ब्रुवन्ति // 6. अष्टौ दशगुणिताः 80, त एव दशमिलिताः 90, चतुभिर्गुणिताः 360 / एतेन पञ्चदश चतुर्विंशतयः पञ्चसु भरतेषु कालत्रयसम्भवा वन्द्यन्ते / तथा एत एव त्रयः प्रकारा यथैकस्मिन् भरते कालत्रयेण चत्वारोऽष्टमिलिताः 12, ते दशगुणिताः 120, एताः पञ्च चतुर्विंशतयः 5 भरतेषु वर्तमाना वन्द्यन्ते /
Loading... Page Navigation 1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194