Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 163
________________ 146 श्रीजैनधर्मवरस्तोत्रम् लद्धा पंच, ते 18 मेलिता 23, एए सेत्तुंजे वंदिज्जंति / परा-प्रकृष्टा मा-लक्ष्मीः समवसरणादिका तत्र स्थिताः समवसृता इत्यर्थः / निट्ठिअट्ठा-सम्पन्नफलाः, केवलाप्त्या, सिद्धाः शास्तारोऽभूवन् मङ्गलभूताश्च / 'षिधौ शास्त्रमाङ्गल्ययोः' 'तेवीसंति' "सिरिनेमिनाहवज्जं जत्थ' इति (शत्रुञ्जयकल्पे) उक्तत्वात् // 9 // ३चउ उड्डलोअपडिमाऽणुत्तर 1 गेविज्ज 2 कप्प 3 जोइसए / अटेव वंतरेसुं 8 दस पडिमा भवणवासीसुं 10 // 10 // धरणियलंमि दुन्नि अ सासयरूवा असासया ते ऊ / इअ चउव्वीसं पडिमा वंदे तिअलोअमज्झंमि // 11 // ४अणुत्तरेसु 1 गेविज्जेसु 2 कप्पेसु 3 जोइसिएसु 4 एवं उर्द्ध चत्तारि भेआ / अहो अ वंतरेसु अट्ठ भेआ 8 / दसभेएसु भवणवासीसु 10 / महिअलि सासय-आसासयभेदा दो 2 / एवं तिहुयणजिणाययणेसुं चउवीसं जिणा वंदिज्जति / जहा पुण जंबूद्दीवे कुलगिरि 6, कुरु 2, मेरु 16, चूला 1, गजदंत 4, वक्षस्कार 16, दिग्गज 8, द्रह 16, कञ्चनगिरि 200, महानदी 14, वैताढ्य 34, वृत्तवैताढ्य 4, कुण्ड 16, यमक 4, तरु 234, सर्वमीलने 635 / धातक्यां ते द्विगुणाः इषुकार 2 युताः 1272 / पुष्करार्धे 1276 मानुश्योत्तरस्थ 4 क्षेपात् / 'मणुअलोगबाहिं नन्दीश्वरे 52, राजधानी 32, कुण्डल 4, रुचक 4, एवं सर्व 92 / एवं तिर्यग्लोके 635, 1272, 1276, 92, सर्वमीलने 3275 / यदि च राजधानीषु 16 विवक्ष्यन्ते तदा तिर्यग्लोके 3259 स्युः। _ 'संसारतारयाणं०' इति स्तवने तु तिर्यग्लोके 463 एवोक्ताः सन्ति, तथाहि-नन्दीश्वरे 52, कुण्डल 4, रुचक 4, मनुष्योत्तरे 4, इषुकार 4, मेरुषु 85, गजदन्त 20, कुरुद्रह 10, वर्षधर 30, वक्षस्कार 80, वैताढ्य 170, एवं 463 / तथा च अधः 77200000, ऊर्ध्वं 8497023, तिर्यग् 3259, मीलने सङ्ख्या 85700282 स्यात् / यदि च 463 गण्यन्ते तदा.८५६९७४८५ / इयं त्रैलोक्ये जिनभवसङ्ख्या स्यात् ।अथ च ताइंसयमेव तहा तहा नियनियसंखाए आणिऊण वंदियव्वाइं / एवं अणेगहा इत्थ अहिगारे जिणा वंदिज्जंति। 1. एते शत्रुञ्जये वन्द्यन्ते / 2. श्रीनेमिनाथवयं यत्र / चतस्रः ऊर्ध्वलोकप्रतिमा अनुत्तरग्रैवेयककल्पज्योतिष्केषु / अष्टैव व्यन्तरेषु दश प्रतिमा भवनवासिषु // धरणीतले द्वे च शाश्वतरूपाऽशाश्वता ते तु / इति चतुर्विंशतिं प्रतिमा वन्दे त्रिलोकमद्ये // 4. अनुत्तरेषु ग्रैवेयकेषु कल्पेषु ज्योतिष्केषु एवमूर्ध्वं चत्वारो भेदाः / अधश्च व्यन्तरेषु अष्टौ भेदाः / दशभेदेषु भवनवासिषु / महीतले शाश्वताशाश्वतौ भेदौ द्वौ / एवं त्रिभुवनजिनायतनेषु चतुर्विंशतिर्जिना - वन्द्यन्ते / यथा पुनर्जम्बूद्वीपे...। 5. मनुष्यलोकबहिः / 6. तानि शतमेव तथा तथा निजनिजसङ्ख्यया आनीय वन्दितव्यानि / एवमनेकधाऽत्र अधिकारे जिना वन्द्यन्ते /

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194