Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ 144 श्रीजैनधर्मवरस्तोत्रम् १चउ अट्ठगुणा बत्तीसगा य दस दुगुण हुंति वीसा य / एवं जिणबावन्नं वंदे नंदीसरे दीवे // 3 // चउहिं अट्ठ गुणिआ 32 दोहिं दस 20 मेलिआ 52 नंदीसरे जिणाययणा वंदिज्जंति। यशब्दान्मतान्तरेण वीसं / अहवा चउहि रहिआ वीसं 16 एवं नंदीसरे, सोहम्मीसाणिदग्गमहसिीरायहाणीसु संति / मयंतरेण पुण चउव्वीसं / परमतुति परमट्टसहिआ 32, एवं नंदीसरे 52,20 वा, रायहाणीसु 16,32 वा / परमटेण-न वर्णनमात्रेण निट्ठिआ-निष्ठां प्राप्ता आस्था-रचना येषां ते तथा / सिद्धा-नित्याः, अपर्यवसानस्थितिकत्वात् // 3 // ३चत्ता अरओ जेहिं 'चत्तारि पयस्स होइ अत्थो अ। अट्ठ दस दो अ मिलिआ समेअसिहरम्मि वंदामि // 4 // "चत्ता अरओ जेहिं अट्ठ दस दो अ एवं वीसं / चउशब्दो विशेषद्योतकः एए संमेयपव्वए वंदिआ / परमटेण, न उवयारेण 'निट्ठिअट्ठा'-समाप्तप्रयोजनाः सिद्धाः-शिवं गताः / 'षिध् गत्याम्' (सिद्ध०. धा०) // 4 // ५चत्ता अरओ जेहिं 'चत्तारि पयस्स होइ अत्थो अ / अट्ठ दस दो अ मिलिआ जहन्नपय वीस वंदामि // 5 // ६चत्ता अरओ जेहिं / "कज्जमाणे कडे" (भगवत्यां) इति वचनात् केऽरी?ऽट्ट कम्माणि। कैः चत्तारी ? दसदोहिं भेएहिं हुंति / जहन्नजम्मपय 1 भैरहेरवयदसगविहर 1. छाया चत्वारोऽष्टगुणा द्वात्रिंशत् च दश द्विगुणा भवन्ति विंशतिश्च / एवं जिनद्विपञ्चाशतं वन्दे नन्दीश्वरे द्वीपे // 2. चतुर्भिरष्ट गुणिता द्वात्रिंशत् द्वाभ्यां दश 20 मिलितानि 52 नन्दीश्वरे जिनायतनानि वन्द्यन्ते / 'य'शब्दात् मतान्तरे विंशतिम् / अथवा चतुर्भिः रहिता विंशतिः 16 / एवं नन्दीश्वरे / सौधर्मेशानेन्द्राग्रमहिषीराजधानीषु सन्ति / मतान्तरेण पुनः चतुर्विंशतिम् / परमटेति परमष्टहितान् 32 / एवं नन्दीश्वरे 52, 20 वा / राजधानीषु 16, 32 वा / परमार्थेन 3. त्यक्ता अरयो यैः 'चत्तारि पदस्य भवति अर्थश्च / अष्ट दश द्वौ च मिलितान् (20) सम्मेतशिखरे वन्दे // 4. त्यक्ता अरयो यैः अष्ट दश द्वौ च एवं विंशतिम् / 'चउ'शब्दो० एते सम्मेतपर्वते वन्दिताः / परमार्थेन-न उपचारेण / 'निण्ठितार्थः'। 5. त्यक्ता अरयो यैः ‘चत्तारि पदस्य भवति अर्थश्च / अष्ट दश द्वौ च मिलितान् जघन्यपदे विंशतिं वन्दे // 6. त्यक्ता अरयो यैः 'क्रियमाणे कृते' इति वचनात् केऽरयः ? अष्ट कर्माणि / कै: 'त्यक्तारयः' दशद्विभेदैर्भवन्ति / जघन्यजन्मपदभरतैरावतदशकविहरमानैकैकजिनभेदैः /
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194