Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ 143 'चत्तारिअट्ठदस 'विवरणसूचकः स्तवः सिरिहीरविजयसूरीसरसीसा कित्तिविजय उवज्झाया / तेसिं सीसेण थुआ जिणा इमे वनयविजएण // 27 // [श्रीहीरविजयसूरीश्वरशिष्याः कीर्तिविजयोपाध्यायः / / तेषां शिष्येण स्तुता जिना इमे विनयविजयेन // 27 // ] संवत् 1968 वर्षे प्रथमभाद्रपद सुदि 14 गुरौ गणिजीवविजयेन लिखितं कच्छदेशे, धमकडानगरे, श्रीमहावीरप्रसादात् / शुभं भवतु श्रीश्रमणसंघस्य / श्रीदेवेन्द्रसूरिकृतः ॥'चत्तारिअट्ठदस'विवरणसूचकः स्तवः // श्रीरत्नमण्डनगुरुभ्यो नमः / ‘चत्तारि अट्ठ दस दोअ०' इह सम्प्रदायगतं किञ्चिल्लिख्यते १चत्तारि अट्ठ-दस दो अ अट्ठावयस्स सिहरम्मि / भरहविणम्मियपासायसंठिए जिणवरे वंदे // 1 // ३चउवीसं परिमाणं अट्ठावयमेहलासु वंदामि / चत्तारि 1 अट्ठ 2 दस दो अ 3 उवरिममज्झिमेसु हिढेसु // 2 // २दाहिणदारे चउरो पच्छिमए अट्ठ उत्तरे दस य / पुव्वे दो चउवीसं अट्ठावयपव्वए वंदे // 1 // . ४अण्णे भणंति-उवरिममेहलाए चत्तारि मज्झिमाए / अट्ठ हिट्ठिमाए दस दो अ मेलिआ चउव्वीसं // 2 // 1-4. छाया चतुरः अष्ट दश द्वौ च अष्टापदस्य शिखरे / भरतविनिर्मितप्रासादसंस्थितान् जिनवरान् वन्दे // . चतुर्विशति परिमाणमष्टापदमेखलासु वन्दे / चतुरः अष्ट दश द्वौ च उपरि मध्यमे अधः // दक्षिणद्वारे चतुर: पश्चिमेऽष्ट उत्तर दश च / पूर्वे द्वौ चतुर्विंशतिमष्टापदपर्वते वन्दे // अन्ये भणन्ति उपरितनमेखलायां चत्वारो मध्यमायाम् / अष्ट अधस्तन्यां दश द्वौ च मिलिताः चतुर्विंशतिः //
Loading... Page Navigation 1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194