Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 105
________________ श्रीजैनधर्मवरस्तोत्रम् अथ समवसरणे वृषभजिनो भरतमुद्दिश्य धर्ममाहसूत्रम्व्याख्यानसद्मनि वृषो गदितो जिनेन क्षेत्रे निजेन निहिते निहितोऽभिषिक्तः / अन्यत्र मोहचरटो विधि-विष्णु-रुद्र व्याजात् त्रिधा धृततनुर्बुवमभ्युपेतः // 26 // व्याख्या हे भरत ! जिनेन मया-'मरुदेवापुत्रेण वृषः-धर्मः अभिषिक्तः-भूपः कृतो वर्तते / कथंभूतो वृषः ? व्याख्यानसद्मनि-समवसरणे गदित:-कथितः / पुनः कथं० वृषः ? जिनेन स्वकीयेन-आत्मना निहिते-स्थापिते क्षेत्रे निहित:-स्थापितः / अन्यत्र जिनोक्तक्षेत्रव्यतिरिक्त स्थाने मोहचरटो ध्रुवं-निश्चलं अभ्युपेतः-आगतः स्थितो. वर्तते / कथं० मोह० ? त्रिधा धृततनुः-त्रिविधधृतशरीरः / कस्मात् ? विधिः-ब्रह्मा विष्णुः-कृष्ण: रुद्रःमहादेवः एषां व्याजात्-कपटात् // अत्र दृष्टान्तः 'कोशलायां' एका गरटानाम्नी विप्री जैनसंसर्गात् गलितमिथ्यात्वा ज्ञातनवतत्त्वा दृढशीलसत्त्वा श्राविका बभूव / सप्तक्षेत्रविषयं महत्प्रभावमयं निराकृतान्यक्षेत्रप्रचयं निहितदानफलितसदाऽक्षयं जिनधर्मं मत्वा सूत्रकर्तनादि कार्यं कृत्वा तद् विक्रीय धनेन युगन्धरीमुद्गादिधान्यानि लात्वा तेषां धान्यकणानां टङ्कप्रमित एकः पुञ्जः एवं सप्त क्षेत्रत्वात् सप्त पुञ्जान् धर्मार्थं कूलहडिकामध्ये पृथक् पृथक् मुक्त्वा नित्यं शेषान्नेन भाऽऽनीतेन च गृहनिर्वाहं करोति, परं दृढं पश्चात्तापं मनसि वहति, यत एतैः सप्तपुजैः कियान् क्षेत्रोद्धार इति ? / तस्या अतीव श्रद्धाभक्तिरञ्जितया शासनदेव्या ते पुञ्जाः सुवर्णमयाः क्रियन्ते / नित्यं सा विप्री तान् कनकमयसर्वकणपुञ्जान् दृष्ट्वा सञ्जातहर्षा चतुर्विधसङ्घाय ददौ / सप्तक्षेत्रे व्ययीकुरुत इत्युक्त्वेति / यतः "रम्ये हर्ये तीर्थनाथस्य बिम्बे, श्लाघ्ये सङ्के पुस्तके च प्रशस्ते / सप्तक्षेत्र्यां सत्तमं वित्तबीजं, भव्यरुप्तं मोक्षलक्ष्मी प्रसूते // 1 // " शालिनी कथितं च धर्ममाहात्म्यम् / एवं नित्यं धर्मार्थं तान् ददाति स्म / यतः "देयं स्तोकादपि स्तोकं, न व्यपेक्ष्यो महोदयः / / इच्छानुरूपो विभवः, कदा कस्य भविष्यति ? // 1 // " अनु० 1. "मरुदेवा मरुदेव्यप्याद्यार्हन्मातरि स्मृता इति" इति श्रीशब्दरत्नाकरे (का० 1, श्लो० 8) / 2. उक्तं च जिणभवण 1 बिंब 2 पुत्थय 3 संघसरूवाइ 7 सत्त खेत्ताई / जीण्णुद्धारो 8 पोसहसाला 9 साहारणं 10 चेव // इति सप्त क्षेत्राणि दश क्षेत्राणि च /

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194