Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ / का . अथास्य काव्यक्रमेण बीजकं लिख्यते काव्याङ्कः काव्याङ्कः 1-2 प्रथमं काव्यद्वये धर्मप्रियकथा, दश- | 28 केशीकुमार-परदेशी-अम्बह-सुलसा दृष्टान्तकाव्यानि, हरिहाटकसञ्चय- अनिकासुतनाममात्रसम्बन्धः मुकारियाकथा, वणिक्कथा 29 नारद-पर्वत-वसुसम्बन्धः 3 मृगध्वजकुमारकथा 30 आगमनामानि,षड्दर्शननामानि, सुन्दर४ मेघरथनृपकथा ___ वणिक्कथा, ज्ञानोपरि श्रीकृष्ण५ मेघकुमारकथा वासुदेववीरकुविन्दक्षामणादिकथाः 6 मांसनिवारणेऽभयकुमारबुद्धिः 31 वेश्याजटिलसम्बन्धः 7 जगडूसम्बन्धः 8 चन्दनबालासम्बन्धः 32 कुरुचन्द्रराजकथानकं जैनधर्मपरीक्षा करणे 9 गोभद्र-शालिभद्रसम्बन्धः 10 मूलदेवसम्बन्धः 33 एकमनस्कयोः कथा 11 नन्दिषेणसम्बन्धः 34 भरतसङ्घपतितिलकफलं सङ्घभोजन१२ अश्वावबोधः, मनोरमा-भानुसम्बन्धः | भक्तिफलं चेति 13 मरीचि-कपिलसम्बन्धः 35 हेमाचार्यकथितधर्मलाभकाव्यानि 14 वेश्या-कालिदासादिसम्बन्धः स्थूलभद्रसम्बन्धकाव्यानि च . 15 कालिकाचार्य-श्रेणिक-सेडकादिः / 36 ब्राह्मीप्रमुखसती-चेटकनृपसप्तपुत्री१६ शय्यम्भवसम्बन्धः वक्तव्यता, लज्जयाऽपि शीलपालनं 17 आर्द्रकुमारसम्बन्धः शुभमित्यादिवक्तव्यता 18 सगडकौटुम्बिककथा 37 सीतासतीसम्बन्धो ज्ञेयः 19 जिनबिम्बशुद्धिविचारः 38 सुन्दरीऋषभपुत्री तत्कथा . 20 पुष्पशुद्धिः पूजाष्टकम् 39 बाहुबलिकथा 21 नास्तिकमतवर्णनं निषेधश्च 40 राज्यस्थितभरतचक्युपयोगः 22-23 धरणक-विमलमन्त्रिप्रमुखाश्चैत्य | 41 ऋषभमुक्तौ भरतशोकनिवारणम् कृतः 24 कौलधर्मनरकथा 42 भरतमुक्तिगमनप्रबन्धः 25 लौलिकदेववक्तव्यता दशावतारश्च | 43 जिनस्तुतिकारकफलम् 26 गरटाविप्रीकथा 44 जिनस्वरूपवर्णनम् 27 ऋषभदेवपूर्वभवषड्जीवसम्बन्धः | 45 ग्रन्थकारप्रशस्तिः // इति श्रीजैनधर्मवरस्तवस्य वृत्तौ लेशतो बीजकं समाप्तम् //
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194