Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 143
________________ 126 श्रीजैनधर्मवरस्तोत्रम् __ इति श्री 'पूर्णिमा' गच्छीयप्रधानशाखीयसुधर्मस्वामिपरम्परागतपट्टाम्बुजतपनवादिमदमर्दनकृतमिथ्यात्वतर्जनश्रीभट्टारकश्रीविद्याप्रभसूरिर्बभूव / तत्पट्टाम्बुजभास्करललितवचनविबोधितभविकनिकरभट्टारकश्रीश्रीललितप्रभसूरिजज्ञे / तत्पट्टचकोरशीतरश्मिभस्मीकृतहृच्छ (द )यसुविनयनशिक्षितशिष्यसमुदयभट्टारकश्रीविनयप्रभसूरि: समजनि / तत्पट्टोदयाचलदिनकरसद्गुणनिकरसच्चारित्रधरसकलविद्यामन्दिरकीर्तिकमलामहिमाकलितमहीमण्डलभट्टारकाखण्डलभ० श्रीश्रीमहिमाप्रभसूरीश्वरा बभूवुः / कवित्तम् शंकर 1 खनशशधरन 2 अवर सुरतुरग 3 रु सुरगज 4 सेस 5 महेश बयल 6 गिरौ 7 उडुगेन 8 वृषभध्वज 9 इन पर छवि अति धरत करत उज्जल इह जानह पूज्य श्रीमहिमाप्रभसूरिरावरो सुजस प्रमानह कवि कहइ कल्याण तुय अरि अजस उन पट ? उन 1 उन रिपु 2 पुछ उनहि 3 मद उनहि 4 नयन 5 नासा 6 उनहि अलक 7 रु अंबर 8 गलगुनहि // 9 // ___तत्पट्टे द्विसप्ततिसप्तैकमित( 1772 )वर्षे माघशुक्लपक्षसुदिने श्री श्रीमालि'ज्ञातीयवृद्धशाखालङ्कारहारश्रीवीराह्ववंशावतंसदोसीश्रीजयतसीसुतदौष्यमुख्यश्रीतेजसीनाम्ना श्रेष्ठिना सकलमहाजनशृङ्गारहारेण सुकलत्रपुत्रपरीवारसहितेन उदारचित्तेन सहस्रशो मिलितमहाजनैश्चतुर्विधसङ्घः सह सुवासनाभिगीयमानेषु धवलमङ्गलेषु, गान्धर्वैर्वाद्यमानेषु वादित्रेषु, भट्टभोजकादिभिः पठ्यमानेषु जिनगुणेषु, दीयमानेषु दानेषु, प्रभावनापूजापुरस्सरबहुद्रव्यव्ययेन कृतपरमोत्सवश्रीभट्टारकश्रीश्रीभावप्रभसूरिः सपरीवारो विजयते / तेन सूरीश्वरेण श्री उकेश'वंशज्ञातीय 'वाणी' गोत्रसाहाश्रीमाण्डणभार्यावाह्निमदेवीकुक्षिसम्भवेन श्रीजैनधर्मवरसंस्तवनस्वोपज्ञवृत्तिविरचिता शिष्याणामनुग्रहहेतवे चन्द्रनवसप्तैकमित (1791) वर्षमार्गशीर्षशुक्लपक्षाष्टम्यां तिथौ सम्पूर्णा जाता / पण्डितजनैर्विशोधनीया मयि कृपां कृत्वा // इति श्रीकल्याणमन्दिरान्त्यपादसमस्यामयं श्रीजैनधर्मवरसंस्तवनं श्रीभट्टारकश्रीश्रीभावप्रभसूरिणा विरचितं सूत्रतो वृत्तितश्च सम्पूर्णम् // श्रीमदखिलभूपालभालचुम्बितपादपीठविशिष्टनरपालश्रीविक्रमादित्यभूपालसमयातीतभूमिनन्दसप्तचन्द्रमिते (1791) वर्षे वैशाखमासे कृष्णपक्षे श्रीमदणहिल्लपुर पत्तने 'ढंढेर'पाटके श्री पूर्णिमागच्छे प्रधानशाखायां भट्टारकश्रीभावप्रभसूरिचरणसरोजचञ्चरीकायमानशिष्यभाणरत्नेन पुस्तकमिदं लिबीकृतम् / / // श्री शुभं भवतु // श्रीकल्याणस्तु // श्रीः // ___1. तात्पर्यम्-शङ्करः, खशशधरौ (आकाशचन्द्रौ), पुनः सुरतुरगः (उच्चैःश्रवाः), सुरगजः (ऐरावणः), शेष (नाग):, महेषवृषभः, गी: ( सरस्वती), उडुगणः, वृषभध्वजः ( महादेवः) अस्योपरि छविं अत्यन्तं धारयन्ति कुर्वन्ति उज्ज्वलं इति जानीध्वं पूज्यमहिमाप्रभसूरिराजवरस्य सुयशः प्रमिमीत इति कविः कथयति कल्याणं, तव अरे: अपयशः अस्य पट: (गजचर्म ), अस्य रिपुः ( राहुः), पुच्छकमस्य (उच्चैःश्रवसः), मदोऽस्य (ऐरावणस्य), नयनं (शेषस्य), नासिका ( मेहेशवृषभस्य), अस्या अलकानि (सरस्वत्या वेणी) पुन: अम्बरं कालकूटम् ( इव) /

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194