Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 141
________________ 124 श्रीजैनधर्मवरस्तोत्रम् सूत्रम् राकागणेश्वरनिभास्तेज:पुजैरतीव पुण्याढ्याः / तेऽनन्तसुखसमेता अचिरान्मोक्षं प्रपद्यन्ते // 44 // युग्मम् -आर्याच्छन्दः ते भव्याः पुरुषाः अचिरात्-स्तोककालेन मोक्षं-अचलस्थानं प्रपद्यन्ते-प्राप्नुवन्ति तदनुक्रमणिकामाह-कथंभूताः ते ? राका-पूर्णचन्द्रोपलक्षिता तिथि:-पूर्णिमा, अत्र अधिकारात् चैत्रपूर्णिमा तया उपलक्षितो गणेश्वर:-चैत्रपूर्णिमायां लब्धकेवलज्ञानपुण्डरीकगणपतिः तेन निभाः-सदृशाः / कैः ? तेज:पुजैः / अत्र श्लेषपदत्वात् राकागणेश्वरैः श्रीपूर्णिमागच्छपतिभिः श्रीसुधर्मस्वामिपरम्परागतपट्टाम्बुजप्रभापतिभिर्निभा इति / पुनः कथंभूताः ? अतीव पुण्याढ्या:-भृशं सुकृतभृतः, प्राप्तदेवभवा इत्यर्थः / ततोऽनन्तरं पुनः कथं० ? अनन्तसुखसमेताः-अनन्तचतुष्टयसमेताः इति / अत्र ये संस्तवं रचयन्तीति पूर्वकाव्योक्तं तस्यायमर्थः-व्यवहारतो जिनशरीरादिवर्णनम् / यतः "सुवर्णवर्णं गजराजगामिनं, प्रलम्बबाहुं सुविशाललोचनम् / . नरामरेन्द्रैः स्तुतपादपङ्कजं, नमामि भक्त्या वृषभं जिनोत्तमम् // 1 // " वंशस्थम् इति / अथ यत्र ज्ञानदर्शनगुणवर्णना क्रियते सा निश्चयनयस्तुतिः / "स्वयंभुवं भूतसहस्रनेत्रमनेक-मेकाक्षरभावलिङ्गम् / अव्यक्तमव्याहतविश्वलोक-मनादिमध्यान्तमपुण्यपापम् // 1 // " उप० इत्यादि सिद्धसेनकृतद्वात्रिंशद्वात्रिंशिकायाम् पुनर्यतः "ज्ञानविष्णुः सदा प्रोक्त-श्चारित्रब्रह्म उच्यते / सम्यक्त्वं तु शिवः प्रोक्तो-ऽप्यर्हन्मूर्तिस्त्रयात्मिका // 1 // अनु० क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः / इत्येतेऽष्टौ भगवति, वीतरागे गणा मता:१ // 2 // क्षितिरित्युच्यते क्षान्ति-र्जलं ज्योतिः प्रसन्नता / निःसङ्गता भवेद् वायु-र्हताशो योग उच्यते // 3 // अनु० यजमानो भवेदात्मा, तपोदानदयादिभिः / ३अलेपत्वात् तदाकाश-सङ्काशः सोऽभिधीयते // 4 // अनु० सौम्यमूर्तिरुचिश्चन्द्रो, वीतरागः समीक्ष्यते / ज्ञानप्रकाशकत्वेन, आदित्यः सोऽभिधीयते // 5 // अनु० पुण्यपापविनिर्मुक्तो, रागद्वेषविवर्जितः / श्रीअर्हद्भ्यो नमस्कारः, कर्तव्यः शिवमिच्छता // 6 // अनु० 1. अत्रत्यश्छन्दोभङ्गश्चिन्त्यः / 2-3. 'या च', 'अलेपकत्वादाकाशः' इति पाठान्तरे तत्त्वनिर्णयप्रासादे (पृ० 75) /

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194