Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan
View full book text ________________ श्रीभावप्रभसूरिकृतम् 119 न बाहुबलेरिति जितं बाहुबलिना / अथ तयोर्वाग्युद्धम् भरतेन १क्ष्वेडा तेने / ततो बाहुबलिना सिंहारवः कृतः ततः (पद्मा० स० 17, श्लो० 303) "क्रमेण कार्यं भरतेश्वरस्य, क्ष्वेडा खलस्यैव जगाम मैत्री। बलोदधेर्बाहुबलेः पुनः सा, सन्मित्रमैत्रीव परां प्रवृद्धिम् // 1 // " उप० शास्त्रीयवादेऽपि बाहुबलिर्जयं प्राप इति / अथ भुजाभ्यां युध्यमानौ तौ बाहुबलिना व्योम्नि भरत उल्लालितः पतन् कृपया धृत इति प्राप्तजयः सौनन्देय इति / अथ मुष्टियुद्धेऽपि बाहुबलेविजयो जात इति / अथ दण्डेनापि भूमण्डलान्तरा कण्ठभारं भरतो ममज्ज / इति युद्धैः समग्रैरमुना जितोऽहं किं नास्मि चक्रीति वितर्कभाग् / ततो यक्षैश्चक्रं चक्रिहस्तेऽर्पितम् / प्रत्ययो जातः / ततो भरतोऽनुजं जगौ / काव्यानि ( पद्मा० स० 17, श्लो० 340-346) "अद्यापि किञ्चिन्न विनष्टमास्ते, मा चक्रपातात् प्रलयं प्रयाहि / मन्यस्व मन्यस्व ममानुवृत्तिं, दत्से कथं भ्रातृवधात् कलङ्कम् // 1 // उप० इत्युन्नदन्तं प्रसरन्मदं तं, ज्येष्टार्षभिं बाहुबलिर्बभाषे / किं लोहखण्डेन करस्थितेन, विगर्हसे बाहुबलेर्बलौघम् ? // 2 // उप० कृ)क्ष? )तोऽसि युद्धेनिखिलैर्न किञ्चि-च्चक्रस्य से सर्पति यस्य दर्पः / तद् ब्रूहि दण्डेन निहत्य चूर्णी-करोमि नालीदलवद् बलेन // 3 // उप० प्रोल्लासयाम्भयभ्रपथेऽथ वात-क्रान्तार्कतूलावलिलीलया किम् ? / घनेन लोहाधिकरण्युरोऽन्तः, किं वज्रवत् क्षोणितले क्षिपामि ? // 4 // उप० अरान् सहस्रं विशरारुभावं नयेऽस्य किं वा लवशो विदार्य / करोम्यधिष्ठायकतां प्रपन्नान्, यक्षान् विलक्षान् कणशो विशीर्य // 5 // उप० अन्यानिव क्षोणिधवाननेन, मामप्यमुं भापयसे किमु त्वम् ? / लब्धं त्वया स्वस्य बलप्रमाणं, चक्रस्य सम्प्रत्यवलोकय द्राक् // 6 // उप० तेनेति चक्रोदितगर्हणाभि- लस्थलस्थभृकुटीकरालः / चक्री क्रुधा बाहुबलेर्वधार्थं, सौजसा प्रेर्य मुमोच चक्रम् // 7 // इन्द्रवज्रा तत् चक्रं गत्वा बाहुबलिनः प्रदक्षिणां दत्त्वा पुनर्भरतहस्ते ययौ / स्वगोत्रजान् न हन्ति चक्रम् / 'बहली पतिः प्राह स्म-हे भरत ! त्वया सन्धा भग्ना / यतो दण्डयुद्धं मुक्त्वा चक्रं मुक्तम् / न्यायभ्रष्टस्त्वम् / निर्मले कुले कलङ्को दत्तः / काव्यम् "एकेन्द्रियस्यापि तवास्य चक्रिन् !, चक्रस्य मद्रक्षणदक्षिणस्य / - योऽभूद् विवेकः स न ते कृतोरु-लोभक्रुधो मद्वधबद्धबुद्धेः // 1 // " इन्द्र० 1. सिंहनादः / 2. सुनन्दाया अपत्यं सौनन्देयः-बाहुबलिः / 3. 'इत्थं नदन्तं' इति क-पाठः / 4. 'श्राक्' इति ख-पाठः / 5. पद्मा० स० 17, 358 तमे पद्ये 'तवापि' इति पाठः /
Loading... Page Navigation 1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194