Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 121
________________ 104 श्रीजैनधर्मवरस्तोत्रम् गुरुर्मिलितः, तस्य देशनां निशम्य प्रतिबुद्धः एको दीक्षां गृहीतवान्, इतरो न / तदा लोकै प्रोक्तम्-कथं भगवन् ! एकमनस्कौ इमौ धर्मकार्येऽधुना भिन्नमनसौ जातौ ? / सर्वज्ञः प्राह-श्रूयतामेतयोः पूर्वभवम्-कस्याञ्चिदटव्यां द्वौ किरातौ वसतः स्म / कदाचिद् कुतश्चित् गोधनमपहृत्य पृष्टलग्नावाहरकभयान्नष्टौ तौ प्रौढगिरिशिखरं गतौ / तत्रैको मुनिर्नासाग्रभागन्यस्तनेत्रयुग्मो ध्यानमग्नो योगसुखलग्नो दृष्टस्ताभ्याम् / तं दृष्ट्वा एकेन संस्तुतःअहो ! अयं निर्भयो मुनिः सुखासीनो वर्तते / तदा स एको दर्शनरुचिर्जातः / अन्यस्य काष्ठवत् साधुं समीक्ष्य न श्रद्धा जाता / कालान्तरे तो मृत्वा निगमाविमौ जातौ स्तः / तेन दर्शनरुचिनिस्तीर्णः, इतरस्तु नेति कथानकम् / इति त्रयस्त्रिंशत्तमवृत्तार्थः // 33 // अथ सङ्घमाश्रित्याहसूत्रम् सङ्घाधिपत्यतिलकं ननु ये वहन्तः ___ साधर्मिके सततदत्तवराशना ये / मुक्तिं व्रजन्ति लघु ते नितरां भजन्तः / ___पादद्वयं तव विभो ! भुवि जन्मभाजः // 34 // व्याख्या (सङ्केति) / हे विभो ! ननु-निश्चितं ये जन्मभाजो धनाढ्याः सङ्घाधिपत्यतिलकं वहन्तो-दधतो भवन्ति / ये पुनः साधर्मिके सततदत्तवराशना-सदा दत्तभोजनवात्सल्या भवन्ति भुनि-भूमौ ते जन्मभाजः-भव्या लघु-शीघ्रं मुक्तिं व्रजन्ति / कथंभूताः ते ? किं कुर्वन्तः सन्तः ? हे विभो ! तव पादद्वयं नितरां-भृशं भजन्तः / यत: "अद्य मे फलवती पितुराशा, मातुराशिषि 'शिखाङ्करिता यद् / यद् युगादिजिनयात्रिकलोकं, प्रीणयाम्यहमशेषमखिन्नः // 1 // २स्वागता संसारेऽसुमतां नरामरभवाः प्राप्ताः श्रियोऽनेकशः कीर्तिः स्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् / स्वाराज्यं बहुधा सुधाशनचयाराध्यं समासादितं लेभे पुण्यमयं 'कदाचिदपि नः सङ्घाधिपत्यं पुनः // 2 // शार्दूल० 1. 'शिखा' इति क-पाठः / 2. स्वागता-लक्षणम्-"स्वागता रनभगैर्गुरुणा चा" 3. स्वर्गराज्यम् / 4. 'कदापि न पुनः' इति ख-पाठः /

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194