Book Title: Jaindharmvarstotra Godhulikarth Sabhachamatkareti Krutitritayam
Author(s): Hiralal R Kapadia
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 132
________________ 115 श्रीभावप्रभसूरिकृतम् फालं जलं घटं चैव, विषं कोषश्च पञ्चमः / षष्ठं च चापि (?) तुला दिव्यं, सप्तमं तप्तमाषकम् // 2 // अनु० आज्ञाभङ्गो नृपवधः, स्त्रीवधो वर्णसङ्करः / परस्त्रीगमनं चौर्य, गर्भं चैव पति विना // 3 // अनु० बाढवदण्डपारुष्यं, गर्भपातनमेव च / अपराधा दश प्रोक्ता, नीतिशास्त्रविशारदैः // 4 // " अनु० पाठान्तरम् "जल१मग्निरर्घटं 3 कोशो 4, विषं 5 माषाश्च 6 तन्दुलाः 7 / / काल८स्तुला 9 सुतस्पर्शो, 10 दिव्यानां दशकं जगुः // 5 // " अनु० इति दिव्याधिकारः / तेषु अग्निदिव्यमत्र रामेण दत्तम् / तदा पञ्चाशद्धनुर्मित-"रिकायां खादिराङ्गारपूरितायां तत्र सीता महासती सत्यश्रावणा यथा "मनसि वचसि काये जागरे स्वप्नमार्गे ___ यदि मम पतिभावो राधवादन्यपुंसि / तदिह दह शरीरं मामकं पावकेदं / विकृतसुकृतभाजां येन साक्षी त्वमेव // 1 // " मालिनी इत्युक्ते "हाकारगर्भितमुखेषु वलीमुखेषु - वैमानिकेषु नयनोदकमुत्सृजत्सु। व्योमाङ्गणाक्रमणकौतुकदत्तफाला ज्वालाकलापविकटाऽनलमाविवेश // 2 // " वसन्त० देवैः पुष्पवृष्टिविहिता / वह्निर्जलम् / यत:"सीतया दुरपवादभीतया, पावके स्वतनुराहुतिः कृता / पावकोऽपि जलतां जगाम यत्, तत्र शीलमहिमा विजृम्भितः // 3 // " रथोद्धता तत्र जलपूरप्लाव्यमाना लोकाः हे सीते ! महासति ! रक्ष रक्ष अस्मानिति कथ्यमानाः / तदा सीतया मण्डलाकारहस्त चालनेन स्तम्भितं जलम् / मण्डलाकारकुण्डजलाशयो जातः / तरत्कमलस्था कमला इव स्वयं जलाशयान्निर्गता सीता रामं त्रपाश्याममुखं दृष्ट्वा प्राह "मा गा विषादभवनं भुवनैकवीर ! निष्कारणं विगणिता किमियं मयैव / 1. 'वालनेन' इति ख-पाठः /

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194