Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
जन
अष्टादशोऽधिकारः
%
तत्वसार
टीकायाम्
%A
॥१२६॥
5
मूलम्-लोकेऽप्यनाकारमयस्य वस्तुनः, आकारभावः परिदृश्यते यथा ।
आज्ञास्त्यसौ भागवंतीति वाचं-वाचं तु लेखाक्रियते मनुष्यैः ॥३॥ तो लङ्घते यः स तदा न साधु-नोल्लङ्घते सैष जनेषु साधुः।
आम्नायशास्त्रेषु मरुद्यवोः स्यात्, तथाऽऽकृतिर्मण्डलतो विलेख्या ॥४॥ टीका-उक्तविषयमेवाह-लोकेऽपीत्यादिना 'लोकेऽपि'-संसारेऽपि, 'अनाकारमयस्य वस्तुनः'-आकाररहितस्य पदार्थस्य, 'आकारभावः'-आकृतेः सत्ता, 'परिदृश्यते'-अवलोक्यते, एतदेव दर्शयति-यथेत्यादिना 'यथा '-येन प्रकारेण, 'असौ'-विवक्षिता, 'भागवती'-भगवत्सम्बन्धिनी, 'आज्ञाऽस्ति'-आदेशो विद्यते, 'एतत् '-उक्ता, 'तु' शब्दश्चरणपूत्तौं, 'मनुष्यैः'-जनैः, 'वाचंवाचम्'-उक्तोक्ता, लेखाक्रियते'-रेखाविधीयते, भागवत्याज्ञाऽमृर्ता सा चाऽप्य-2 मूतस्य भगवतस्तथाऽपि तस्या आज्ञाया जनै रेखाक्रियत इतिभावः, एतदेव स्पष्टयति-तामित्यादिना यदि यो जनः | 'तां'-भागवतीमाज्ञां, 'लङ्घते '-व्यतिक्राम्यति, 'तदा'-तर्हि, 'सः'-जनः, 'साधुः'-भव्यो नास्ति, तथा यः 'ताम्'
१. आशा स्वयं साक्षादाकाररहिता परं तस्या अपि रेखारूप आकारः कल्प्यते या चाऽऽक्षा साऽपि अमूर्तस्य भगवदादेः | स्वामिनः प्रतापस्य सम्बन्धिनी तेन पूर्व भगवदादिप्रतापोऽमूर्तः अमूर्तस्याऽप्यस्याऽमूर्ता आज्ञा अस्या अपि अमूर्तीया | रेखारूप आकारः सद्भिः कल्पित इत्यर्थः। २. स्वामिसम्बन्धिनी । ३. उक्तोक्ता । ४. रेखा । ५. आशां। ६. भव्य । ७. आगमशाखे, मन्त्रशास्त्रे । ८. मरुद्वायुः द्योश्च नभः मरुच्च द्योश्च मरुद्द्यावी तयोर्मरुद्यवोः वायुनभसोः । ९ मण्डलकारणहेतुनाकृतिविलेण्या यथा मरुत्मण्डलं चाऽऽकाशमण्डलं चेति उक्त्वा तदाकारो लिख्यते ॥
%
%
%
%
%
Loading... Page Navigation 1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328