Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
जैन
तत्त्वसार
एकोनविंशोsधिकारः
टीकायाम्
॥१३६॥
'तथा'-तेनैव प्रकारेण, 'यदि' 'एक' 'कोऽपि'-कश्चन, 'नृपाऽपराधी'-नृपाऽपराधकर्ता जनः, भवति तर्हि 'असौ'पूर्वोक्तो जनः, 'सपरिच्छदोऽपि'-परिवारयुक्तोऽपि, 'निहन्यते '-मार्यते ॥ २०॥
परमेश्वरनामस्मरणस्यापि आवश्यकता नवभिः श्लोकैराहमूलम्-ययेवमर्चादिकपुण्यमेतत् , सर्वात्मना स्वार्थकरं निरुक्तम् ।
तदैतदेवाद्रियतां जनौघः, किं नामजापे विहिता प्रवृत्तिः ॥ २१ ॥ टीका-अत्र प्रश्नयति ' यद्येवमिति'-यद्येवमित्यादिना, 'यदि '-चेत्, 'एतत् '-पूर्वोक्तं, 'अर्चादिकपुण्यम्'पूजादिपुण्यम् , ' एवम् '-उक्तरीत्याऽभवत् , कथितप्रकारेणेत्यर्थः, 'सर्वात्मना'-सर्वप्रकारेण, 'स्वार्थकरं'-स्वप्रयोजन- | साधकं, 'निरुक्तं'-कथितमस्ति, 'तदा'-तर्हि, 'जनौघः'-जनसमृहः, 'एतदेव'-पूजादिपुण्यमेव, 'आद्रियतां'सत्करोतु, गृह्णीया(दा)द्रियादितिभावः, 'नामजापे'-भगवतो नाम्नो जपने, 'प्रवृत्तिः'-प्रवर्तनं, 'किं''विहिता'प्रतिपादिताऽस्ति ॥ २१॥ मूलम्-साधूच्यते साधुजन ! त्वयेदं, परं विवेकोऽत्र कृतो महद्भिः।
इमे गृहस्थाः खलु ये समर्था-स्ते द्रव्यभावार्चनकाधिकारिणः ॥ २२ ॥ १. पूजादि । २. सर्वप्रकारेण | ३. पूजनक ।
॥१३६॥
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328