Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 293
________________ LEARN भवति, 'ही 'ति निश्चयेन, 'अस्यां सत्याम् '-मोक्षलक्ष्म्यां जातायाम् , ' अक्षया स्थितिः स्यात् '-अविनाशिनी स्थितिर्भवति, 'अनन्तविज्ञानम् '-अन्तरहितं ज्ञानम् भवति, 'अनन्तदृष्टिः'-अन्तरहितम् दर्शनम् भवति, 'एकस्वभावत्वम् - एकरसस्वभावसभावो भवति, 'अनन्तवीर्यम् '-अन्तरहितम् शौर्यम् भवति, 'सज्योतिः'-सतो गुणस्य तेजो जागर्ति, 'प्रबोधमुपयाति '-तथा अनन्तसौख्यमन्तरहितं सुखम् भवति ।। २८-२९॥ श्री जैनतत्त्वसारे नास्तिकस्य द्रव्यभावधर्मफलसम्प्रापणोक्तिलेश एकोनविंशोऽधिकारः अथ विंशतितमोऽधिकारः AAOROOOGoraon आत्मज्ञानेनैव केवलराजयोगेन वा मुक्तिर्भवति एतद्विषये वैष्णवादिसर्वजनकथनस्यैकवाक्यता घटना इति द्वाविंशतिश्लोकैराहमूलम्-हे स्वामिनः! यूयमिति प्रवक्थ, यदात्मबोधान्न विनाऽस्ति मुक्तिः॥ तहस्तरेऽन्यान्कथमाहुरस्या, हेतूंस्तंदुक्तिर्न समा तथाहि ? ॥१॥ १. वैष्णवादयः । २. विष्णुप्रमुखान् हेतून् । ३. तस्मात्कारणादियं भवतां उक्तिरन्यैर्न समा वाऽन्येषामुक्तिर्न भवद्भिःसमा ।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328