Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 300
________________ विंशति जैन तत्त्वसार टीकायाम् तमोऽ धिकार ॥१४२॥ प्रवृत्तिर्भवति 'तत् '-तर्हि, 'तैः'-तळ्यायियोगिभिः, 'असौ'-तपश्चर्यादिरूपसेवा, 'कुत उपलब्धा ?'-कस्मात् प्राप्ता ? इति त्वं 'निगद'-वद, वाद्याह-अध्यात्मेत्यादि 'अध्यात्मयोगात् '-आत्मानमधिकृत्य प्रवृत्तो यो योगस्तस्मात् , तद्ध्यायिभिस्तपश्चर्यादिरूपसेवा प्राप्ता अस्योत्तरमाह-चेदित्यादिना 'चेत् '-यदि, त्वम् इति '-एतत् वदसि तर्हि 'भो'-इत्यामन्त्रणे, 'तदानीं '-तस्मिन्काले, ' अत्र'-अस्मिन्संसारे, ' तस्य प्रणेता'-अध्यात्मयोगस्य निर्माता, 'कोऽभवत् ?'-को जन आसीत् ? वादिहृदयस्थशङ्कामपनेतुमाह-निरञ्जनैरित्यादि 'खल्वि' ति निश्चये, 'हि' शब्दश्चरणपूत्तौं, 'निरञ्जनैः'-निर्लेपैः, 'च'-पुनः, 'निष्क्रियकैः'-क्रियारहितैः, 'विष्णुमुख्यैः '-विष्णुप्रभृतिभिः, 'अयम् '-अध्यात्मयोगः, प्रणीतः, 'वक्तुं'-कथयितुम् , 'न योग्यः'-ना)ऽस्ति, एवं च सति 'स:'-पूर्वोक्तः, 'अध्यात्मयोगः 'आत्मानमधिकृत्य प्रवृत्तो योगः, 'कुत आविरासीत् '-कस्मात् प्रादुर्बभूव, वाद्याह-आदीत्यादि 'आदियोगिभ्यः'सृष्ट्यादौ ये योगिन आसंस्तेभ्यः, 'अयम् '-अध्यात्मयोगः, आविरासीत् इति एवं प्रवादोऽस्ति, अस्योत्तरमाह-वेदित्यादिना 'चेत् '-यदि, त्वमेवं ब्रवीषि तर्हि शृणु 'तैरपि'-आदियोगिभिरपि, ' असौ'-पूर्वोक्तोऽध्यात्मयोगः, 'आत्मभवावबोधात् '-आत्मोत्पन्नज्ञानात् , ' अवगतः'-ज्ञातोऽस्ति न चाऽन्यत इति, 'तैः'-आदियोगिभिः, आत्मभावावबोधं विहायाज्यस्मादध्यात्मयोगो नाऽवगत इतिभावः, 'तु'-किन्तु, ' अनिन्द्रियात्'-इन्द्रियरहितात , 'निष्क्रियकात् '-क्रियारहितात् , 'निरञ्जनात्'-निर्लेपात् , तथा 'नित्यैकरूपात्'-सर्वदैकस्वरूपात 'विष्णुमुख्यात् '-विष्णवादेः, 'तैः'-आदिोगिभिरध्यात्मयोगो नाऽवगतोऽस्ति ॥१०-१२ ॥ ॥१४२॥

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328