Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 324
________________ जैनतत्त्वसार टीकायाम् otes+% विंशति तमोsधिकार ॥१५४॥ ERENCES साम्राज्ये '-वरतरोऽतिशयेन वरो यः खरतरगणः खरतरगच्छस्तस्य धरो धारकः, एवम्भूतः सन् यो युगवरो युग- | प्रधानो जिनराजसरिजिनराजनामधेयको विपश्चित तस्य साम्राज्ये प्रदीप्तराज्यशासने सति, तथा 'महत्सु'-महिमयुक्तेषु, 'तत्पट्टाचार्यश्रीजिनसागरसूरिषु'-तत्पद्वे श्रीजिनराजसूरिपट्टे ये आचार्याः श्रीजिनसागरसूरयः श्रीजिनसागरनामानो विद्वांसस्तेषु सत्सु, 'वरनगरे -श्रेष्ठपुरे, 'अमरसरसि'-अमरसरो नामके, श्रीशीतलनाथलब्धसानिध्यात्'-श्रीशीतलनाथमू लनायकस्य सामीप्यं प्राप्य, 'सूरचन्द्रेण'-मूरचन्द्रनामा मया, 'सुविदे'-बानाय, अल्पधियामाईसिद्धान्तज्ञानायेत्यर्थः, 'अयम् '-एषः, 'समर्थः'-शक्तः, आईसिद्धान्तसारज्ञापनक्षम इतिभावः, 'ग्रन्थोऽग्रन्थि'-सन्दर्भो निर्मितः॥१३-१४॥ __मूलम्-श्रीमत्खरतरवरगण-सूरगिरिसुरशाखिसन्निभः समभूत् । जिनभद्रसूरिराजो-ऽसमः प्रकाण्डोऽभवत्तत्र ॥१५॥ श्रीमेरुसुन्दरगुरुः, पाठकमुख्यस्ततो बभूवाऽथ । तत्र महीयःशाखा-प्रायः श्रीक्षान्तिमन्दिरकः ॥१६॥ तार्किकऋषभा अभवन् , हर्षप्रियपाठकाः प्रतिलताभाः। तस्यां समभूवनिह, सुरभिततरुमञ्जरीतुल्याः ॥१७॥ १. बृहत् । २. प्रतिशाखाभाः।

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328