Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
4%A
अथ एकविंशतितमोऽधिकारः
4
%AALOCAL
मनोनिरोधस्य योगमार्गे रमणकरणस्य चोपदेशं दशभिः श्लोकैराहमूलम्-अमुं विचारं मुनयः पुरातना, ग्रन्थेषु जग्रन्थुरतीव विस्तृतम् ।
परं न तत्र द्रुतमल्पमेधसा-मैदंयुगीनानां मतिः प्रसारिणी ॥१॥ ___ मया परप्रेरणपारवश्या-दजानतापीति विधृत्य धृष्टताम् ।
प्रश्ना व्यतायन्त कियन्त एते, परेण पृष्टाः पठितोत्तरोत्तराः ॥२॥ टीका-ग्रन्थकारः प्रयोजनमाह-अमुमित्यादिना यद्यपि 'अमुं'-पूर्वोक्तं, 'विचारम्'-विमर्शम् , इतः प्राह ममोक्त| विचारमितिभावः, 'पुरातनाः '-प्राचीनाः, ' मुनयः'-साधवः, ' ग्रन्थेषु'-सन्दर्भेषु, 'अतीव विस्तृतम् '-अतिविस्तार
युक्तम् , बहुविस्तारपूर्वकमितिभावः, 'जग्रन्थुः'-अपथ्नन् , कथितवन्त इतिभावः, 'परं'-परन्तु, 'तत्र'-तस्मिन् विचारे, पुरातनमुनिकथितविचार इत्यर्थः, 'ऐदंयुगीनानाम् '-एतस्मिन् युगे समुत्पन्नानाम् , अतएव ' अल्पमेधसाम्'स्वल्पबुद्धीनाम् जनानाम् , ' मतिः'-बुद्धिः, द्रुतं'-शीघ्रं, 'प्रसारिणी'-गमनशीला न भवति, पुरातनमुन्युक्तविचा* मैदयुगीना न.।
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328