Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 291
________________ नाsयं खगो वेत्ति यदस्य शीर्षे, छायां करोमीति तथेतरोऽपि । जानाति नैवं मम मस्तकेऽसौ, छायां करोतीति मतं द्वयोर्न ॥ २६ ॥ तथापि तच्छायमहात्मतोदया- दधीशतोदेति दरिद्रतापहा । अजानतोरप्यथ सिद्धिरेवं कथं स्मृतेर्याति न पापमीशितुः ॥ २७ ॥ 4 टीका - उक्तविषयमेवोदाहरणान्तरेण विस्पष्टयति - तथेत्यादिना ' तथे 'ति समुच्चये, ' इत्यसौ ' - प्रसिद्ध इत्यर्थः, 'अस्थिभक्षी ' - अस्थिभक्षणकर्ता, 'हुमायपक्षी ' - हुमायनामा पक्षी, 'प्रसिद्धिमान् ' - विख्यातोऽस्ति, तथापि सः ' सन्ततजीवरक्षी ' - निरन्तरं जीवानां रक्षकोऽस्ति, 'यदि 'ति चरणपूर्ती, 'उड्डीयमानस्य ' - उत्पततः, 'अस्य ' - हुमायपक्षिणः, 6 छाया यन्मूर्द्धगा ' - यस्य जनस्य मस्तकं प्राप्ता भवति, ' स: '- जनः, ' अत्र ' - अस्मिन्संसारे, 'नरेन्द्रो भवेत् ' - नृपः सञ्जायते, उदाहरणं विस्पष्टयति- नाऽयमित्यादिना 'यद्यपि ' ' अयं ' - पूर्वोक्तः, ' खगः ' - हुमायुनामा पक्षी, ' इति ' - एतद् न वेत्ति - न जानाति, यत् ' अस्य' - जनस्य, ' शीर्ष ' - शिरसि, अहम् छायां करोमि, 'तथे 'ति समुच्चये, ' इतरोऽपि ' - तद्भिन्नोऽपि यस्य मस्तके छाया क्रियते स जनोऽपीतिभावः, ' इत्येवम् ' - एतत् न जानाति न वेत्ति, यत् मम शीर्षेऽहं छाया करोमि यस्य शीर्षे छाया भवेत्सोऽपि न वेत्ति मम शीर्षे हुमायः छायां करोत्येवं द्वयोरप्यज्ञानेऽपि अन्यस्य नरेन्द्रत्वं सिध्यत्येवं सेवकोऽपि सम्यग् भगवत्स्वरूपं न जानाति भगवानपि नीरागत्वात्सेवकस्याऽभीष्टकृतौ नोद्यच्छत तथापि सेवकस्य स्वामिस्मरणदर्शनादिसंयोगमाहात्म्यादेवाऽभीष्टसिद्धिः स्यादिति काव्यत्रयेणाह तथास्थिभक्षीत्यादि । ९. ज्ञानं ।

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328