Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text ________________
-96495%
A
%AACARSAA%%
स्वरूपो ज्ञानात्मना व्यापकत्वेनाऽऽत्मा विष्णुरुच्यते, परब्रह्मसंज्ञनिजशुद्धात्मभावनात्मकत्वेन स ब्रह्मोच्यते कर्ममुक्तः सन् सिद्धत्वाऽवस्थामधिश्रितो निर्वाणं प्राप्तत्वात् स शिव उच्यते तद्वीयं च शक्तिरुच्यत इतिभावः ॥५॥ मूलम्-इत्थं हि सर्वैरपि विष्णुमुख्यैः, शब्दैरसावात्मक एव योध्यः।
ततस्त्वतो मुक्तिरियं न कस्मात्, प्राप्यति तत्त्वं हृदि तैरपीक्ष्यम् ॥६॥ टीका-फलितमाह-इत्थमित्यादिना ' इति '-निश्चयेन, ' इत्थम् '-अनया रीत्या, 'सर्वैरपि '-सकलैरपि, 'विष्णुमुख्यैः '-विष्णवादिभिः शब्दैः, 'असौ'-पूर्वोक्तः, 'आत्मक एव'-जीव एव, 'बोध्यः'-ज्ञेयो भवति, 'ततः'तस्मात् कारणात् , 'तु' शब्दश्चरणपूत्तौं, 'अतः'-आत्मनः, आत्मज्ञानादितिभावः, ' इयं'-पूर्वोक्ता मुक्तिः , 'कस्मान प्राप्या'-कुतो न लभ्याऽस्ति ? ' इति'-एतत् , 'तत्त्वं'-यथार्थविषयः, 'तैरपि '-विष्णवादिभिरपि, 'हृदि '-हृदये, 'ईक्ष्यम् '-विचारणीयम् ॥ ६॥ मूलम्-चेन्नेति विष्णुप्रमुखेभ्य एभ्यः, मुक्तिस्तदा वैष्णवमुख्यलोकाः।
सन्तो गृहस्था इह विष्णुमुख्यान, एवार्चयन्तः परितो जपन्तु ॥७॥ परं तपः संयमयुक्तता क्षमा, निःसङ्गता रागरुषापनोदी।
पञ्चेन्द्रियाणां विषयाद्विरागो, ध्यानात्मबोधादि विधीयते कथं ? ॥८॥ १. विचारणीयम् ।
A%E5%A5%
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328