SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ LEARN भवति, 'ही 'ति निश्चयेन, 'अस्यां सत्याम् '-मोक्षलक्ष्म्यां जातायाम् , ' अक्षया स्थितिः स्यात् '-अविनाशिनी स्थितिर्भवति, 'अनन्तविज्ञानम् '-अन्तरहितं ज्ञानम् भवति, 'अनन्तदृष्टिः'-अन्तरहितम् दर्शनम् भवति, 'एकस्वभावत्वम् - एकरसस्वभावसभावो भवति, 'अनन्तवीर्यम् '-अन्तरहितम् शौर्यम् भवति, 'सज्योतिः'-सतो गुणस्य तेजो जागर्ति, 'प्रबोधमुपयाति '-तथा अनन्तसौख्यमन्तरहितं सुखम् भवति ।। २८-२९॥ श्री जैनतत्त्वसारे नास्तिकस्य द्रव्यभावधर्मफलसम्प्रापणोक्तिलेश एकोनविंशोऽधिकारः अथ विंशतितमोऽधिकारः AAOROOOGoraon आत्मज्ञानेनैव केवलराजयोगेन वा मुक्तिर्भवति एतद्विषये वैष्णवादिसर्वजनकथनस्यैकवाक्यता घटना इति द्वाविंशतिश्लोकैराहमूलम्-हे स्वामिनः! यूयमिति प्रवक्थ, यदात्मबोधान्न विनाऽस्ति मुक्तिः॥ तहस्तरेऽन्यान्कथमाहुरस्या, हेतूंस्तंदुक्तिर्न समा तथाहि ? ॥१॥ १. वैष्णवादयः । २. विष्णुप्रमुखान् हेतून् । ३. तस्मात्कारणादियं भवतां उक्तिरन्यैर्न समा वाऽन्येषामुक्तिर्न भवद्भिःसमा ।
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy