SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ जैन तत्त्वसार एकोनविंशोsधिकारः टीकायाम् ॥१३६॥ 'तथा'-तेनैव प्रकारेण, 'यदि' 'एक' 'कोऽपि'-कश्चन, 'नृपाऽपराधी'-नृपाऽपराधकर्ता जनः, भवति तर्हि 'असौ'पूर्वोक्तो जनः, 'सपरिच्छदोऽपि'-परिवारयुक्तोऽपि, 'निहन्यते '-मार्यते ॥ २०॥ परमेश्वरनामस्मरणस्यापि आवश्यकता नवभिः श्लोकैराहमूलम्-ययेवमर्चादिकपुण्यमेतत् , सर्वात्मना स्वार्थकरं निरुक्तम् । तदैतदेवाद्रियतां जनौघः, किं नामजापे विहिता प्रवृत्तिः ॥ २१ ॥ टीका-अत्र प्रश्नयति ' यद्येवमिति'-यद्येवमित्यादिना, 'यदि '-चेत्, 'एतत् '-पूर्वोक्तं, 'अर्चादिकपुण्यम्'पूजादिपुण्यम् , ' एवम् '-उक्तरीत्याऽभवत् , कथितप्रकारेणेत्यर्थः, 'सर्वात्मना'-सर्वप्रकारेण, 'स्वार्थकरं'-स्वप्रयोजन- | साधकं, 'निरुक्तं'-कथितमस्ति, 'तदा'-तर्हि, 'जनौघः'-जनसमृहः, 'एतदेव'-पूजादिपुण्यमेव, 'आद्रियतां'सत्करोतु, गृह्णीया(दा)द्रियादितिभावः, 'नामजापे'-भगवतो नाम्नो जपने, 'प्रवृत्तिः'-प्रवर्तनं, 'किं''विहिता'प्रतिपादिताऽस्ति ॥ २१॥ मूलम्-साधूच्यते साधुजन ! त्वयेदं, परं विवेकोऽत्र कृतो महद्भिः। इमे गृहस्थाः खलु ये समर्था-स्ते द्रव्यभावार्चनकाधिकारिणः ॥ २२ ॥ १. पूजादि । २. सर्वप्रकारेण | ३. पूजनक । ॥१३६॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy