Book Title: Jain Tattva Saragranth Satik
Author(s): Surchandra Gani, Manvijay Gani
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 285
________________ LOCAUGUAGAA%43554 मनुष्याणाम् मध्ये, 'सूनृती'-सत्यवादी जनः, 'अस्ति'-विद्यते, सः 'दिव्ये'-कठिनप्रतिज्ञायाम् , 'क्षणात् '-क्षणेन, शीघ्रमेवेत्यर्थः, 'परिशुद्ध्यति'-शुद्धिं प्राप्नोति ॥ १४ ॥ मूलम्-शुद्धाय सिद्धाय च साधवे तथा-ऽण्वपि प्रदत्तं सकलार्थसिद्धये । स्यादैहिकामुष्मिकसर्वसौख्य-निबन्धनं बन्धनहृद् भवस्य ॥१५॥ टीका-उक्तविषयमेवाह-शुद्धायेत्यादिना 'तथे' ति समुच्चये, 'शुद्धाय '-निर्दषणाय, 'सिद्धाय'-सिद्धिं गताय जनाय, 'च'-पुनः, 'साधवे'-मुनये, 'अण्वपि'-स्वल्पमपि, 'प्रदत्तम् '-वितीर्णम् , वस्तु 'सकलार्थसिद्धये स्यात् 'सर्वप्रयोजनसाधनाय भवति, तथा 'ऐहिकामुष्मिकसर्वसौख्यनिबन्धनं '-सांसारिकपारमा(भ)विकसकलसुखकारणम् भवति, तथा ' भवस्य '-संसारस्य, 'बन्धनहृत् '--बंधनहारि भवति ॥ १५ ॥ मूलम्-जनेऽपि कस्मैचिदनुत्तराय, क्षत्रादये स्तोकमपि प्रदत्तम् । वारे कचित्केनचिदेकवेलं, तस्येष्टसिद्ध्यै भवतीह नूनम् ॥ १६ ॥ यावत्वयं जीवति तावदस्य, स राजपुत्रः सकलार्थकारी । घनं हि किं दुष्टविपक्षजाता-न्मृत्यन्तकष्टादपि पात्यशङ्कम् ॥१७॥ टीका-उक्तविषयमेवाह-जनेऽपीत्यादिना 'क्वचिद्वारे'-कुत्राऽप्यवसरे, 'केनचित्'-केनापि जनेन, 'एकवेलम्'१. अल्पम् । २. अयं राजपुत्रादेर्दाता कश्चिद्वैश्यादिः । ३. रक्षति । ४. प्रस्तावादेनं राजपुत्रादये दातारं प्रति राजपुत्रादिः।

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328