Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar निराकरणदिशा साम्ब्यवहारिकमत्यक्षविभागोपवर्णनम्, शादियाणांमाप्यकारितामाप्यकारिखदर्शनम्, बौद्धाभिमतश्रवणापाप्पकारिखनिरसनयुक्ति कदम्बकम् , श्रोत्रस्य शन्दकृतानुग्रहदर्शने भगवन्तस्तीर्थकरा एव निदर्शनविषयकृता आगमवचनेन, व्यञ्जनावग्रहोपपमतादारण अप्राप्यकारितासिद्धिः,सामान्यावबोधात्मकदर्शनान्तर्गतचक्षुर्दर्शनादि. विभागमुखेनापि तत्सिद्धगुपवर्णनम् । कर्णपाप्यकारितासिद्धिनिगमन स्त्रप्रभमूरिपादमदर्शितेन पधेन । नैयायिकसम्मतशन्दगुणवखण्डनोपक्रमः ॥ उपपत्तिपूर्वक श्रावणपथनिरूपणम्, शन्दद्रव्यवसिद्धियुक्तिकदम्बकम् , अन्तरान्तरानेकान्तवादसिद्धिस्समवायादिखण्डना, उच्छृङ्खलनैयायिकपरिकल्पितशब्दवायुगुणापाकृतिः, शन्दगुणकत्लेनबनभस उपपन्नतेतरथा तन्नोपपतेत्यभिमानवतांनैयायिकानां सयुक्तिका पाकाशस्य स्वतःप्रतिष्ठिततस्वत्वख्यापनेन निराकरणम्, तदन्तःपातिन्या एकस्मिन्नपि नभःप्रदेशेऽनन्तपरमाणुयायव्यव्यवस्थितः सोपपत्तिक सनिदर्शनं चोपवर्णनम् , नाममाण धर्मादिद्रव्याणां प्रज्ञापनम्, एतेन ये केघनानाघ्राय जैनदर्श गन्धमपि ज्ञानलवदुर्विदग्धतमा अविकल केवलालोकबलावलोकितलोकालोकप्रतिष्ठितार्थसार्थाईद्वदनविनिर्गतसदपतक्वान्यनाकलय्यानास्वाय तद्व्याख्यानसुस्वादुसुधास्यन्दं दीपायां मदीपकलिकायां शलभायमाना जैनाभिमततया पदार्थव्याख्या विदपतोजैनजातानभिमेतं विषमविषाहारोद्गारकल्पमसत्यतममुन्मत्ता इबोलपन्त्यधमाध्वन्यात्मानं निपातयन्तस्ते तद्रूपाएव संचिताःसम्माभिलापुकाणांपुरः।। आकाशस्य द्रव्यतैव नास्तीति नास्तिकानुकारिनव्यने यायिकमतपरासनम्, पौद्गलिकलेऽपि शब्दस्य पुद्गलमक्षेपातिचाराछब्दाणुपातातिचारस्यातिरिक्ततासिद्धिः, बौद्धपरिकल्पितशब्दायतानिरासः, अनेकागमग्रन्थपाठनोत्पत्तिपूर्वकं शब्दपौगलिकत्वोपदर्शनमिषेणानेकत्तत्त्वोपवर्णनम्, सनिदर्शनं वर्गणाकल्पनमयोजनम् , यन्त्राहतत्वे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54