Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
(३५) पञ्चमद्रव्यवर्गणात्वमपि युक्तमाभाति, तथोक्तमावश्यकनियुक्तौ चतुर्दशपूर्वविद्भिःश्रुतकेवलिभिर्भद्रबाहुपादैः
ओरालविउव्वाहारतेयभासाणुपाणमणकम्मे ॥ अह दव्यवग्गणाणं कमोत्ति ॥ तथैव सम्पादितं कर्मप्रकृतौ भव्यजनमनःकुमुदेन्दुभिः श्रीमच्छिवशर्मसूरिभिः, जोगेहिं तयशुरूवं, परिणमइ गिण्हिऊण पंचतणू । पाउग्गे चालंबइ, भासाणुमणत्तणे खंधे ॥१॥ प्रतिपादितञ्च देवेन्द्रपूज्यैर्देवेन्द्रसूरिभिः शतकाख्यपञ्चमकर्मग्रन्थे। " इंगदुगणुगाइ जा अभवणंतगुणिआणू । खंधा उरलोचिअवग्गणाओ तह अगहणं तरिया ॥१॥
एमेव विउव्वाहारतेअभासाणुपाणमणकम्मे। ___१ औदारिकवौक्रयाहारकतेनीभाषानपानमनःकर्मसु ॥ अथ द्रव्यवगणानां कर इति ॥
२ योगैस्तदनुरूपं परिणमयति गृहीत्वा पञ्चतनूनि ॥मायोग्यांश्वालम्बते भापाणुमनोमयान् स्कन्धान् ॥१॥
३ एकद्रिकाणुकादये यावदभव्यानन्तगुणिताणवः। स्कन्धा औदारिकोचितवर्गणस्तथाग्रहणान्तरिताः॥१॥ एवमेव वैक्रियाहारकतेजोभापानपानमन:कर्मसु । मुश्माः क्रमादवगाहः उनोनाङ्गुलासलयेयांशः ॥२॥
For Private And Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54