Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४२)
न्तिकतार्किकचक्रचक्रवर्तिनां शाब्दिकसाहित्यादिविन्निवाहचूडामणीनां भीमभवभ्रमणैकनिवन्धनमनोवृत्तिवशीकारमहामन्त्रनिखिलश्रुतरत्नाराधनोपचारसदाप्तागमावेदितयोगविद्यादिपीठपञ्चकाधनुष्ठानसमाचरणगणधरादिमहापुरुषसमाराधितश्रीसूरिमन्त्राराधनावाप्तगणभृत्पदवीविभूषितानां पश्चाचारचारुचारित्रसम्यक्त्वज्ञानाचतिशयमभावसं. स्मारितपूर्वयुगप्रधानानां निःशेषसत्त्वार्णवोल्लासोत्सवानन्दचन्द्राननानां विद्वन्दवृन्दारकवन्दितक्रमसरोरुहाणां सवतन्त्रस्वतन्त्राणां बहुमानावनतानेकराजेन्द्रामात्यकोटिध्वजश्रेष्ठिवर्गादिमहासंसत्संसेवितपादेन्दीवराणां सकलसूरिपुरन्दराणां अद्वारकश्रीविजयनेमिसूरीश्वराणां क्रमकमलमकरन्दमस्यन्दास्वादलोलचञ्चरीकेण मन्दमतिना विनेयाणुना उदयविजयेन विशिष्टज्ञानोदयार्थ विरचितायां जनतत्वपरीक्षायां श्रोत्रमाप्यकारित्वशब्दद्रव्यत्वव्यवस्थापकः प्रथमो घर्गः समाप्तः॥
युगरसनन्देन्दुमिते, वर्षे मासे नभस्यशितपक्षे। पञ्चम्यां भावपुरे; वर्गोऽयं पूर्णतामाप ॥१॥
॥ इति शम् ॥
For Private And Personal Use Only

Page Navigation
1 ... 51 52 53 54