Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(३६) सुहुमा कमावगाहो ऊणूणंगुलअसंखंसो ॥२॥ उक्तञ्च “तत उत्कृष्टाग्रहणवर्गणात एकपरमाण्वधिकस्कन्धरूपा जघन्याभाषाप्रायोग्यावर्गणा यत्पुद्गलान् गृहीत्वा जन्तवः सत्यादिभाषारूपतया परिणमय्यालम्ब्य च विसृजन्ति, तत एकैकपरमाण्वधिकस्कन्धरूपाभाषाप्रायोग्यावर्गणास्तावद्वाच्यायावदुत्कृष्ट”इत्यादि कर्मप्रकृतिविवरणयोर्मलयगिरियशोविजयोपाध्यायपुङ्गवाभ्याम्।ननुकिमर्थमेता औदारिकवैक्रियाहारकतैजस भाषादिद्रव्यवर्गणाःप्ररूप्यन्तेतीर्थकृद्भिरितिचेत्,उच्यते प्रतिपत्तिहेतोः,यथा कश्चिद्रोपपति!पव्यामोहनिरासार्थं रक्तशुक्लादिभेदेन गवां वर्गणाः कल्पितवांस्तथा विनेयव्यामोहनिरासाथै पुद्गलवर्गणाः परमाण्वादिभेदेन निरूपितवाञ्जगत्पतिस्तीर्थकरः, तथा हि इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुचिकर्णो नाम धनपतिरभूत्, स च तासां गवामतिबाहुल्यात् सहस्रादिसङ्ख्यामितानां पृथक्पृथगनुपालनार्थ प्रभूतान् गोपान् न्ययुक्त, तेऽपि च गोपाः परस्परसंमिलितासु गोष्वात्मीयाः सम्यगजानाना; सन्तः विवदन्ते स्म, तांश्च परस्परतो विवदमानानुपलभ्यासौ कुचिकर्णस्तेपामव्यामोहार्थमधिकरणव्यवच्छित्तये च रक्तशुक्लकृ
For Private And Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54