Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मूहत्व आवश्यकसूत्रप्रत्याख्यानाध्ययने * *देसावंगासियस समणोवासएणं इमे पंचाइयारा जाणियव्वा ण समायरियव्वा तं जहा आणवणप्पओगे पेसवः णप्पओगे सदाणुब्बातेत्यादि" आणवणे पेसवणे सद्दे रूवे य पुग्गलख्केवे । देसावगासियंमि बीए सिख्कावए निंदे ॥१॥" इत्यादि श्रावकप्रतिक्रमणसूत्रे वंदित्तुनाम्नि च श्रावकस्य द्वितीयदेशावकाशिकनामशिक्षाव्रतातिचारपञ्चके सामान्यात् पुद्गलप्रक्षेपातिचारात् शब्दाणुपातातिचारस्य पृथगुपादानमयुक्तम्, किश्च-लेष्ठ्वादिप्रक्षे. पाणामपि पृथक्पृथग्नामग्रहणेनातिचारबाहुल्यप्रसङ्ग इति चेत्, सत्यम्, तथापि शब्दानां पुद्गलसमूहवत्वस्य लेष्ठ्वादीनामिव चाक्षुषस्पार्शनप्रत्यक्षाभावेन माभून्मुग्धजनानां तदनतिचारत्वारेकेति तदतिरिक्तग्रहणम् । वस्तुतस्तु पदार्थानां सामान्यविशेषोभयास्मकत्वात् क्वचित्सामान्यतः क्वचिच विशेषतस्तन्नि २ देशावकाशिकस्य श्रमणोपासकेन इमे पश्चातिचारा ज्ञातव्या न समाचरितव्याः। तद्यथा। आनयनप्रयोगः १ प्रेषणप्रयोगः २ शब्दाणुपात इत्यादि। आनयनं प्रेषणं शब्दान् रूपाणि च पुद्गलक्षेपान् देशावकाशिके द्वितीये शिक्षात्रते निन्दामि ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54