Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४) अापत्त्या सहैतच्च, पञ्चधाऽऽह प्रभाकरः। पश्चाप्यनुपलब्ध्या षट्, तान्याहुभट्टसूनवः ॥ ४॥ षड्वै वेदान्तिनोऽप्याहुः, सम्भवाद्यानि चापरे। प्रभूतानामपीहेत्थम्,प्रतिपत्तिरनेकधा ॥५॥"
इति। तत्कथमेवं सङ्गच्छते यद्विविधं प्रमाणमितीति चेत्, तन्न, अनुमानस्य परोक्षरूपप्रमाणत्वसमर्थनेन प्रत्यभिज्ञादीनां प्रमाणत्वसत्त्वेनोपमानादीनां प्रत्यभिज्ञादिष्वन्तर्भावेन च चार्वाकाद्यभिहितानामुन्मत्तप्रलपितप्रायत्वात्। ननु प्रत्यक्षस्येन्द्रियजन्यत्वाविशेषे कथं द्विभेद इति चेत्, स्पष्टताजोवातुकस्य तस्येन्द्रियमात्रजन्यत्वस्यासिद्धेः, सांव्यवहारिकप्रत्यक्षस्य बाह्यसापेक्षत्वात् पारमार्थिकस्य चात्मसापेक्षत्वादिति।सांव्यवहारिकमपीन्द्रियनिबन्धनमनिन्द्रियनिवन्धनं चेति द्विभेदम् । इन्द्रियाण्येव स्पर्शनादीनि पञ्च करणानि वस्तु प्राप्याप्राप्य च यज्ज्ञानं जनयन्ति तदिन्द्रियनिबन्धनम्। मन एवासाधारणं कारणं यस्मिंस्तदनिन्द्रियनिबन्धनम्। न च सर्वेष्वपि प्रत्यक्षेषु मनो व्याप्रियत एवेति कथं तदद्विविधमिति वाच्यम्। करणभेदेन तद्भेदात, तथाहि यदसाधारणं कारणं तदेव करणमिति नियमात् स्वप्नावस्थायां बाह्येन्द्रियव्यापारविगमाबाह्यप्रत्यक्षाभावेन बाह्यप्रत्यक्ष इन्द्रियाण्येवासाधारणानि कारणानीति ता
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54