Book Title: Jain Tattva Pariksha
Author(s): Udayvijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मविषयाशीविषविषविलुप्तभावजीवनजन्तुजातजाङ्गलीमन्त्रायनाणानामनवयविद्यावियाधरीलीलाविलाससफलीकृतजनीनामपारासारसंसारारण्यविनिर्जिगमिषुनिरुपसर्गसन्मार्गमार्गणाभिरतभव्यजनबातभरण्यानां परहितकरणैकार्पितकरणानां परोपकारकर्मकर्मठशिरोमणीनां वायाभ्यन्तरानवरतसदाचरण चरणकरणसमतियोगयोगकरणत्रिकविशुद्धित्रिपथगापगाप्रवाहनि(तान्तरकलुषफल्मषाणामखिलमवचनमातृसमितिगुप्तिलतोत्करपुष्पाफराणामनल्पाभीष्टकान्तिकात्यन्तिकफलप्रदा. नकल्पद्रुमाणामात्महिताहितविवेकयाथात्म्यावबोधप्रतिपन्थिमोहसन्तमसविध्वंसतरणीनामशेषसत्तार्णवोल्लासेन्दुवदनानां भरतभूमिभूषणानाममेयगुणमणिमकराकरायमाणानां सर्वतन्त्रस्वान्त्राणां प्रचपहोइण्डसंसारार्णवनिमज्जनकनिवन्धनमनोत्तिवशीकारमहामन्त्रनिखिलश्रुतरनाराधनोपचारसदाप्तागमावेदिताङ्गोपाङ्गादियोगवियोपविद्यादिपीठपञ्चकायनुष्ठानसमाचरणगणभृदादिमहापुरुषसमाराधितश्रीमरिमन्त्रसमाराधनावाप्तगणभृ पदवीविभूषितानामखण्डमदिनीविदितज्ञानोपदेशादिप्रभावातिशयसंस्मारितातीतयुगप्रधानानामनेकभूपत्यमात्यकोटीश्वरेभ्यवर्गादिपर्षदुपासितपादारविन्दानां स्वपादपावनीकृतावनिवलयानां प्रतपत्साम्राज्यानां सकलरिपुरन्दरभट्टारकश्रीतपोगच्छाचार्यश्रीमदविजयनेमिसरिपादानां प्रसात्तिरेव परमकारणं मन्दमतेमोदृशस्य ।। इतोऽवलोक्यमाने विषयविभागे पूर्व तावदेतस्या वर्गे:स्मिन् परीक्षापातनिकायां भवस्वरूपोपदर्शनपूर्वकमसारसंसारापारपारदर्शनतरण्डस्य तच्चावबोधस्यादेयता समसूचि। ततश्च परीक्षालक्षणमुपवर्ण्य प्रमितिलक्षणपतिपादनमिषेण तत्स्वरूपविसंवादिनां निराचिकीर्षिताना योगसाङ्ख्याद्वैतवादिबौद्धादीनां लक्षगगतविशेषण गावतिविधया सम्मतप्रमाणदुष्टांश तानिरूपणम् , प्रमाणभेदकीर्तनम्, अनेक दर्शनपतिपत्रमपाणविभागगणनापतिपादकपद्यानि, तदागृहीतरमाण For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 54