________________
adaare |
श्रीवीरनाथतीर्थे बहुश्रुतः पार्श्वसंघगणिशिष्यः । मस्करि - रि- पूरनसाधुः अज्ञानं भाषते लोके ॥ २० ॥
अर्थ - महावीर भगवानके तीर्थमें पार्श्वनाथ तीर्थंकरके संघके किसी गणीका शिष्य मस्करी
अङ्क ५०-६०]
पूरन नामका साधु था । उसने लोकमें अज्ञान मिथ्यात्वका उपदेश दिया । अण्णाणादो मोक्खो णाणं णत्थीति मुत्तजीवाणं ॥ पुणरागमनं भमणं भवे भवे णत्थि जीवस्स ॥ २१ ॥ अज्ञानतो मोक्षो ज्ञानं नास्तीति मुक्तजीवानाम् ।
पुनरागमनं भ्रमणं भवे भवे नास्ति जीवस्य ॥ २१ ॥
अर्थ - अज्ञानसे मोक्ष होता है। मुक्त जीवोंको ज्ञान नहीं होता । जीवोंका पुनरागमन नहीं होता, अर्थात् वे मरकर फिर जन्म नहीं लेते और उन्हें भवभवमें भ्रमण नहीं करना पड़ता । एक्को सुद्धो बुद्धो कत्ता सव्वस्स जीवलोयस्स ।
सुण्णज्झाणं वण्णावरणं परिसिक्खियं तेण ॥ २२ ॥
एकः शुद्धो बुद्धः कर्त्ता सर्वस्य जीवलोकस्य । शून्यध्यानं वर्णावरणं परिशिक्षितं तेन ॥ २२ ॥
अर्थ – सारे जीवलोकका एक शुद्ध बुद्ध परमात्माकर्ता है शून्य या अमूर्तिक रूप ध्यान करना चाहिए, और वर्णभेद नहीं मानना चाहिए, इस प्रकारका उसने उपदेश दिया ।
जिणमग्गबाहिरं जं तच्चं संदरसिऊण पावमणो ।
णिच्चणिगोयं पत्तो सत्तो मज्जेसु विविहेसु ॥ २३ ॥
२५५
जिनमार्गबाह्यं यत् तत्वं संदर्य पापमनाः ।
नित्यनिगोदं प्राप्तः सक्तो मद्येषु विविधेषु || २३ ||
अर्थ - और भी बहुतसा जैनधर्मसे बहिर्भूत उपदेश देकर और तरह तरहकी शराबोंमें आसक्त रहकर वह पापी नित्यनिगोदको प्राप्त हुआ ।
द्राविडसंघकी उत्पत्ति ।
सिरिपुज्जपादसीसो दाविडसंघस्स कारगो दुट्ठो । णामेण वज्जणंदी पाहुडवेदी महासत्तो ॥ २४ ॥ अप्पासुयचणयाणं भक्खणदो वज्जिदो मुणिंदेहिं । परिरइयं विवरीयं विसेसियं वग्गणं चोज्जं ॥ २५ ॥ जुम्मं । श्री पूज्यपादशिप्यो द्राविड संघस्य कारको दुष्टः ।
नाम्ना वज्रन्दि: प्राभृतवेदी महासत्त्वः ॥ २४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org